________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक H], नियुक्ति: [१४२-१६५], मूलं [१-१५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
क्रियाध्ययन
प्रत सूत्रांक श्रीयंत्रक- संतो सर्वतो सव्वामेव संता, उण्होदगं वा उसिणं होऊण पच्छा कमेण सर्वात्मतया णिब्बुडा परिणिबुडा, एवं सो भिक्खू धम्मट्ठी,
ताङ्गचूणिः |से बेमि पाईणं वा ६, एचो आरंभेऊण जाव परिणिबुडे वेमित्ति, एवमवधारणे से इति स भिक्खू एवंगुणजाईओ धम्मेण 1 [१-१५] । ॥३३५ वा जस्स अट्ठो ३, धर्म वा वेतीति धम्मविदु, णियागं णाणादी ३ चरिचं चा, से जहामेत्थं बुइयंति से इति निर्देशः येन प्रका
रेण यथा, जं एत्थ अज्झयणे किंचि बु त सव्वं बुइतं, अदुवा एचो पोंडरीयं तं सव्वं बुइतं केवलणाणं, जहा पत्ते तहा बुत्तं, दीप
अदुवा अपने अण्णउत्थिया तंपि वुत्तं, एवं से भिक्खू कतरो जो तिणि णाणादीणि उप्पाडेति सो वुत्तो, स एव परिण्णायकम्मे
भवति, दुविधाए परिणाए पावाई कम्माई जस्स परिण्णाताई, एवमेव तु बाहिरब्भन्तरेसु वत्थेसु रागदोसादिलक्खणो संगो, गृहं अनुक्रम
समृद्धं सकुडुकबाडादिलक्खणं कलत्रमित्रपुत्रादि, एयपि दुविधाए परिणाए परिण्णातं, कोधादि उवसंते, एतेहिं तिहिं कम्मसग्गेहिं [६३३
गिहिवासेहिं असज्जमाणे उपसंते भवति. रियादिसमितोणाणादिसहितो सदा सबकालं जतेचि जतेज्जा, हितजाते जतिया जतो, 12 ६४७]
| अहवा को उवसंतो? जो समितो, को समितो? णाणादिसहितो, को सहितो? जो सदा जतेत्ति, सेचि णिदेसे स एवंगुणजातीयो वक्तव्यः, तस्सेवंगुणजातीयस्स भिक्खुस्स इन्द्रशक्रपुरन्दस्वत् नामानि भवंति, तद्यथा-समणेचि वा माहणेत्ति वा सर्वाणि, थप्नु तपसि खेदे च, श्रमणा, अथवा तो समणो०, ब्रह्मा अणतीति ब्राह्मणः, अथवा माहणा ण हणतीति २, खमतीति खंतो इन्द्रियणो० इति, विभिगुप्तः, बाह्याम्पन्तरग्रन्थमुक्तत्वात नीगंथचि मोक्षं ऋपित्यर्थः, करोतीति क्रतुः यज्ञः, यती प्रयत्ने यतत इति यतिः, विद्-ज्ञाने विद्वान् विदु मुणितं गमितमित्येकोऽर्थः मुनतीति मुनिः भिक्षणशीलो भिक्षुः रागद्वेपविमुक्तत्वात् लूहे | संसारतीरेण जस्स अट्ठो स भवति तीरट्ठी चरंति तदिति चरणं व्रताभ्युपगमं कुर्वन्तीति तदिति करणं पडिलेहणादि पारमन्तगमन
॥३३५॥
[350]