________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक H], नियुक्ति: [१४२-१६५], मूलं [१-१५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
Imtaman
सूत्रांक [१-१५]
दीप
अनुक्रम [६३३६४७]
श्रीसत्रक- शसु हिंसायां शशति तेनेति शस्त्रं-अग्यादि सत्येण कामितं जीवभावात् सत्यादीनां सत्येण अजीवभावात् , परिणमितं जीविता वा, ताचूर्णिः
पारणामितं वणादीहि, अवहिसितं उग्गमदोसादी, तं एसणिजं एसियं वेसियं न इत्यादि, अहवा जहा वेसीयाणि रूपादि जोएत्ति ॥३३४॥
| तंपि सामुदाणियं एतत्प्रज्ञस्यासणं पिण्डकप्पियस्येत्यर्थः, अहवा यण्णग्गहणे कुसणं घेप्पेत्ति असणग्गहणा दुरुयणो अयवावादिवा, कारणट्ठा वेदणादि, पमाणं बत्तीसं, बिलमित्र जहा बिले पण्णउ पविसतिण य तं विलं आसातमितिकाउं सम्मिलावेंति तडाई, जहा वा किंचिवि लेटु घेज्झति, पातं विलं संमिलावेंति आसादेन्ति वा, पणउत्ति जहा पण्णओ किंचि मंडकादि अणासादितो असति, भूतेण तुल्लेणं, एवं साधूवि णो वामातो हणुवातो दाहियं दाहिणओ वा वामं, अण्णं अण्णकाले, कालो दुविथो-गहणकालो परिभोगकालो
य, छुहितो भिक्खावेलाया, अकाले बरसे, तिसितो पाणं पिवति, पुव्यं च भुंजेति मज्झे पाणगं पित्रति, वत्थं जम्मि काले परिभुज्जति INTI उदुवासेसु वा, वासे या वासत्ताणं, सीते वा लेणं, लयति लीयतेऽस्मिन्निति लेणं सेज्जा गहिता, जहा य सोतव्वं पडिमापडिवण्ण
एणवि णएणवि सेज्जाए वसति, सुसाणादिसु उड्डबद्धे, वासासु सेज्जं उवलीयति, सेसा णिचं सेज्जामयंति, सयणं सयणकालेत्ति | संथारसेज्जा गहिता, जयणाय विहिणा सुप्पति, से भिक्खू मात्रज्ञः आहारोवधिसयणखाध्यायध्यानादीनां मात्रां जानातीति,
अण्णतरं दिसं या रीयमाणे आइक्वेज्ज धम्ममाइक्खे जहा धुते, से भिक्खू धर्म कहेमाणो णो अण्णस्स हेतु पाणवत्थलेणसallयण णो अयोसि विरूवरूवाणं पूयासकारसहरूवगंधादिवामभोगाणं, णपत्थ धम्म णिज्जरहताए इति खलु हेतुं एवं णिरुवधं | जिरासंसं धम्म, तस्स भिक्खुस्स अंतियं जो सो उड़दिसमागतो तीरही तस्स अंतिए धम्म सोचा नं सद्दहमाणा उठाए धीरा | अस्सि धम्मे सुट्ठिता, ते एवं सब्योवगता सर्वात्मना उबगता इत्यर्थः, बाहिरेण अभितरकर पोण य आचार्यसमीपं गत्वा उपेत्य
॥३३४॥
[349]