________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक H], नियुक्ति: [१४२-१६५], मूलं [१-१५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
क्रिया
ध्ययन
सूत्रांक [१-१५]
दीप
अनुक्रम [६३३६४७]
श्रीरावक- णासइ समारंभंति पन्वइ योगत्रिककरणत्रिकेण, अहिंसा गता, से मिक्खू जे इमे सचित्ता मीसा सदरूवा कामा गंधरसफासा भोगा ताङ्गचूर्णिः || सचित्ता दुपदादि दुपदेसु सदादि इत्थीपुरिसगीतहसितभणितसद्दा कोइलसुयमयणसलागा हंसाण वा, एतेसिं चेय अलंकिताणं ॥३३॥ मणुआणं तिरियाणं च ईसमयूराणां, रूवसंपण्णे णामेगे णो रूवसंपण्ण चतुभंगो, चउप्पदसद्दा हयहेसितहत्थिगुलगुलाईयं वसभढ
कितादिरूवं एतेसिं चेव अण्णेसिं च, अपया सद्दा पोसवणपवादादि वातेरियाण वा सालीणं रुक्खाणं तणाणं वा अचित्ताणं 'तेसि णं भंते ! तणाणं मणीण य केरीसए सद्दो किण्णरवरित्यादि विभासा, वीणादीणं चा मीसाणंपि भासितब्वा, सद्दे वेणुसद्दो रूवे अलंकिताण, बुत्ता कामभोगा, सचित्ता मंधा दुपदाणं पमोच्छासा माणुआ, रसो तत्थेव, फासो इत्थीणं, चउप्पदे विदाणं गंधो रसोवित्थ तत्थेव, फासो आसट्ठादीणं रसेसु पुष्फफलाण फासे हंसतूलादीगं, एते कामभोगे योगत्रिककरणत्रिकेण व सयं परिगि-1 हेजा ३, से मिक्खू जं इमं संपराइयं कम कजइ, सम्पराए भवं संपराईयं संपरेंति वा जेण तासु संपराइयं, अब रक्षणादिपु न कृतं | मात्र संवेद्यते, तञ्च तत्पदोपनिट्सवमात्सर्यान्तरायासातनोपघातैर्वध्यते जाव अन्तराइय ते कर्महेतवः नापि खयं करोति ३ से भिक्खू जं पुण जाणेजा असणं वा ४ आहारो, इदाणिं यसादुक्तं 'नाशरीरश्चरेत् धर्म, नाशरीरस्तपश्चरेत् । तस्मात्सर्वप्रयत्नेन, कत्तव्यं | देहरक्षणम् ॥ १॥' उक्तं च "धम्म णं चरमाणस्स पंच णिस्साठाणा पण्णत्ता इत्यादि" कंठय, अह पुणे जाणेजा विजति तेसि | परकमे हिंसादिप्रवृत्तिः, पराक्रमः प्रकरणमित्यर्थः, आतपरउभयपराक्रमः खभावः धर्मः जस्स अट्ठाए अप्पणो परस्स य भंगा ४, चेतितं कृतं करिज्जमाणं वा तस्किमर्थं , उच्यते-अप्पणो पुचाईणं भोजगाएत्ति, भुज पालनास्यवहारयोः यत्पालनीय अभ्यवहरणीयं च वस्त्राभरणादि आहारश्च, एवं तस्स अट्ठाए णिहिते, तस्स णिहितं भंगा ४, उग्गमे१६,उप्पादणाए १६, एसणा,१०, पसत्था,
SHEShareALAIMES
॥३३३॥
[348]