________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक H], नियुक्ति: [१४२-१६५], मूलं [१-१५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
पुंडरीकाध्ययनं
सूत्रांक [१-१५]
थीसूत्रकतागचूर्णिः ॥३३०॥
दीप
अनुक्रम [६३३६४७]
जे खलु गारस्था सारंभा सपरिग्गहा पासंडत्थावि सारंभा, दुहयोति दोवि ते, अथवा पुब्धि पच्छा य, अहवा सयं परेहि य, अहवा रागेण दोसेण य, इति संखाए ज्ञात्वा, दोहि अंतेहिं अदिस्समाणेहिंतो गारत्थावृत्ते पासंडवृत्ते इति भिक्खू रीएजत्ति इति परिसमाप्ती उपप्रदर्शने वा, मिक्खु रीएज इति, तत्थ पण्णवगदिसं पडच से बेमि पाईणं वा ६ एवं दुविधाए परिणाए परिण्णायकम्मे, परिज्ञातकर्मत्वात् व्यपेतकर्मा अबन्धक इत्यर्थः, अवन्धकन्वात् पूर्वोपचितकर्मणः वियंतिकारिए, अंतं करोत्येव| माख्यातं भगवता, कथं अंतं करोतीति ?, अत्रोच्यते, तत्थ भगवता छज्जीवणिकाय०, उक्तं च-'पुबभणितं तुजं भणत्ती तत्य.' ते कह रक्खितव्या ?, अन्तोधम्मेण, कई अंतोधम्म भवति ?, से जहाणामए मम अस्मात्तदण्डेण आउडिजमाणस्स, आउडिजइ खीलउ, जहा सीसे हम्मइ खीलगो तहा सकण्यो आउडिजति, हम्मति तजणं, वाघाए आउडिजति हमइ एगट्ठा, देखि वा आसज, अयमण्णत्थ वुच्चति जहा ओयणो कूरो भचं ददाति, एक एवार्थः अण्णण्णधामिलवेंति, एवमाहननक्रियायां के | आउडत्ति भणंतिचि, केई हम्मतिति भणंति, केई पुण तिहिवि पगारेहि, तातिगाढं दुक्खं परितावणा, जेण वा मरणसंदेहेण भवति, किलावणं पुण मुच्छा, मुच्छकरणं जाच लोमकरणं, लूयते लूगंति वा तमिति लोमं दुक्खाविजंतो, अंगाई अक्खिवंतो हिंसंति करोति, इच्चेव जणे सबे पाणा जाव दुक्खं पडिसंवेदेति, एवं अंतोधम्मेण जाणित्ता सब्वे पाणा ण तव्या, आह-किमयं धम्मों | बर्द्धमानस्वामिनैव प्रणीतः?, आहोखित् वृपभाद्यैरपि तीर्थकरैरन्यैश्च ततः परेणातिकान्तः, किमिति ?, जमु सब्बे पाणा०, एवं शिष्येण चोदिते आचार्यवाक्यं-से वेमि जे अतीता अणंताजे अ पच्चुप्पना साम्प्रतं वर्द्धमानखामिकाले पण्णारससु कम्मभूमीसु जे आगमेस्सा अर्णता अरहता भगवंतो सब्वे ते एवमाख्यातवन्तः एवमाख्यासंति अर्थतः, अतीतानागतकालग्रहणसूत्रेण
[345]