________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक H], नियुक्ति: [१४२-१६५], मूलं [१-१५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
सूत्रांक
[१-१५]
दीप अनुक्रम [६३३६४७]
श्रीमत्रक-10 तु वर्तमानकालो गृहीतः, सर्वे ते एवमाइक्खंति, आकारकथनत आख्यान, यथा 'अवलोअणं दिसाणं' नन्वेवमाकारेण भगवन्तो| पुंडरीका
ध्ययन तागचूर्णि: A अरहन्तः धम्ममाइक्खंति, भाषमाणा अपि भृशं ज्ञापयन्ति प्रज्ञापयन्ति, भृशं रूपयन्ति प्ररूपयंति, स्थाद्वादतो वा रूपयंति, उक्तं । ॥३३॥ हि-'नानामागेप्रगममहती.' किं तं प्ररूपयन्ति ?, सब्वे पाणा ण हतब्वा 'हन हिंसागत्योः' आज्ञापन प्रसह्यामियोगः
तद्यथा कुरु याहीत्येवं, ण परितावेयच्या ण उद्दवेयब्वा, एस धम्मे धुवे, भुवः नित्यं तिष्ठति, सर्वकर्मभूमिपु नितिओ नित्यः, शश्वद्भवतीति शाश्वतः, एगट्ठाई वा, एवं मंता अंतोधम्मेण से भिक्खू विरते पाणातिवायाओ जाच परिग्गहाओ, तत्परिपापालनार्थमेव उत्तरगुणेवि रक्खइ, तंजहा-णो दंतवणेणं दंते धोवेज्जा, गिलाणो अगिलाणो वा विभूमावटिए, आया वा णो अंजणं, गिलाणो वा रोगा पडिकंमठाणो वमणवेरमणविरेयणं वा, अज्जधूवणेतमवि धूमं पिचति कासादिप्रतिघातार्थ, एवं मूलगुणोचरगुणेसु सुसंवृतात्मा से भिक्खू अकिरिए नास्य क्रिया विद्यते ते सो अकर्मबन्धक इत्यर्थः, लूप हिंसायां, अहिंसक इत्यर्थः, अकमायाणं णिव्याणंतिकाउं अकोहे जाव अलोभे, स एवं मूलगुणसंवुडो भवति, जे य कमायग्रह करेइ, कसाइओ पुण मृलगुणे उत्तरगुणे य खिप्पं अतिचरति, जो पुण अकोहो जाव अलोभो सो चेव उबसंतो भवति सकाया, अणुवसंतो चेव परिणिव्युड ति, जहा उण्होदर्ग, उपहाणं समाणं परिणिबुडेत्ति बुचइ, एवं कसायोचि उसिणो, तदुवसमे परिनिब्युडे बुञ्चति, एवं ताव इहलोइएसु विरतो, अथवा परलोइया कामभोगा किमासंसितव्या ?, णेति उच्यते, परलोइए कामभोगेसु णो आसंसा पुरतो काउं वियरेजा, IAS कथमिति ?, इमेण मे दिद्वेण वा दिटुं धम्मफलमिहेन, जहा-आमोसहि विप्पोसहि अक्खीणमहाणसिआ चारणविउव्यणिड्डि| पचाणि,परलोए सग्गं सुकुलपञ्चायादिमादि, सुतं अदक्खाणएसु धम्मिलभदचादि, मणज्ञानी, सुतं सयमेव जातीस्सरणादिएहिं
॥३३॥
[346]