________________
आगम
(०२)
प्रत
सूत्रांक [१-१५]
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक , नियुक्ति : [१४२-१६५], मूलं [१-१५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
|| श्रीसूत्रक- | जाणेजा, इह खलु गारस्था सारंभा सपरिग्गहा आरंभो पयणपापणादीहिंगाप्रवृत्तिः, परिग्गहो खेलपत्थुहिरण्णादि, संते-10 पुंडरीकावाचूर्णिः | गतिया समणा पंच, माहणा द्विजातयो गहिताओ, आह-पाणु गारस्थगहणेण द्विजातयो गहिता ?, उच्चते-केचिद्विजाः घरदार ॥३२९॥ पयहिऊण लोहआई तित्थतयोवणाई आहिँडंति मिगचारियादि चाति, समणोवासगा वा, ते तु अविरतत्वात् , जे इमे तसथावरा
पाणी ते करिसणपयणपायणादिसु वद्यमाणा समारभंति अगोहि समारंभावेंति, उदेसिपभोयणा पुण अण्णे समारभंते समणुजाणंति, किंचान्यत् , जे इसे कामभोगा सहरूबा कामा गंधरसफासा भोगा, तदुपकारिपु द्रव्येषु कामभोगोपचार कृत्वाऽपदिश्यन्ते, तेसिं परिगिण्हंति वणियफरिमादयो, इस्तरपुरिमा परिगेहानेते परिगिहन्ते य समणुजाणंति, एवं समणमाहणेसु यिभापा, तिचिह| तिमिहेण सारभे सपावए णातुं गारस्थे समणमाहणे य, संसारभया अहं खलु अगारमे आरिग्रहे भविस्मामि, स्याद् बुद्धिः-अगाभारभो अपरिग्गहो य कथं शरीर धारयिष्यति ?, उच्यते, जह खलु गारस्था सारंमा एगतिमा ममगा दगारमं प्रति जई णाम के
अणारंभा अपरिग्रहा बा, आरभं प्रति असंयतत्वात् सारमा सपरिग्गहा चेन, तत्थ जे ते दब्बारंभ प्रति सारभा मपरिग्गहा मिरखगमादी ते चेव णिस्साए आहारोवहिसेज्जादि जायमाणा वंगचेर वशिस्सामो चारित्रमित्यर्थः, करस णं तं हेतुं ? कस्माद्धेतोः भवांस्तानन्सृज्य तानेवाश्चति ?, उच्यते, जहा पुयं तहा अवर अहार तहा पुन, आवाजुत्तं-गिहत्थे गिस्साए जुर्त, किंवा तेसिं अस्थि जं देहेंति !, उच्यते, पुवं एगे सारंभा सपरिग्गहा एन आसी, इदाणिपि पव्यहता संता पचमाणगा गामादिपरिग्गहेण यमपरिगहा, जेवि दग्गता आसी तेरि कामादीगि सेति, केरलं तेहि फणिहा परिचता, कई कततो?, उच्यते, जस्सारंभो| य घरवापपायोग्ग, अदुवेता रिजुभावेण णणु कांता ताकं धम्म मनुपस्थिताः, पुगरवि तेऽपि तारिमगति असंजतत्वात्संसारिगः, ३२९॥
दीप
अनुक्रम [६३३६४७]
[344]