________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक , नियुक्ति : [१४२-१६५], मूलं [१-१५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक [१-१५]
दीप
अनुक्रम [६३३६४७]
थीत्रक- भवति, शरीरे शरीरावयवेपु वा सडतपि कोइ णेच्छइ च्छेतुं, जति णिधिजति ण जीवति, ययगोणसखइताइणं सडइ ण च सकति भिक्षुवर्णन नाङ्गचूर्णि:
पविणेतुं, एवं अच्छीणि विशालरतुप्पलधवलाई, दिट्ठी मे बलिया, उज्जुतुंगायता णासा, जिब्भावि तणुइआ विसदा, फासा कक॥३२८॥
उमउओ, इत्थीण विपरीतो, एवमन्येऽपि दंतोदुकवोल मगणिडालगलखंघउरपट्टिकडिजाणुजंघादि ममाति-ममीयते जारिसं ममी 7 सरीरे सरीरावयवा वा तारिसा कस्सति ?, एव ममीयमाणो जेसिं पढ़मे मज्झिमे पच्छिमे वा, वयसि वाऽवयवे ममाति, तस्सि
च बातो झूरति, कथं ?, पढमे तार चये परिझूरमाणो मज्झिमो भवति, मज्झिमेवि परिझूरमाणो पच्छिमो भवति, एवमेकैकसिन् चयसि परिग्माणो अन्यां वयोऽवस्था प्रामोति, जहा वयतोऽसौ परिझूरति तथा चलतोवि, जं पढमवयस्स णस्थि, सणं
कुमारदिहतो, उक्तं च-'षष्णासगरम चक्खू परिझरति० परिझूरमाणे तु वयसि सूसंधिना संधी विसंघीभवंति, सुणिगूढसमुPaगणिमुग्गसंठिता पाया उकडसंठिता हारसंघातपरिणिजा भवंति, बलितरंगे गाते, किम्हा केमा पलिया, जंपि इमंपि सरीरं तदपि
परायतं, ण विणा आधारेण, तेनोच्यते-आहारोपचय, विणा आहारेण सुस्सति मरयति य, सतापि च आहारेण कालोपकेण णिद्धण मणुष्णेण पञ्जनेण पदिजमाणेण आणुपुबीए जाव तीसवरियाणि बडितुं ताव तंपि अवढितं वा गोमणुयाऊणं, जंपि णिरुवकम आउसं भवति तंपि आणुपुब्बीए परिहाति, तंजहा-पग्णासगस्स चक्खू हायति, अथा समए २ आवीचिपमरणेण मरमाणो २ जीर्णशकटवत् पतति, एवं शरीरं अणिचं अधुवं संखाय मिक्खू एव, जं पुरेक्खडेभिक्खू चेव क्वहारीयणयस्स, णिच्छयणयस्स भिक्खू चेव भिक्खापरियसमुट्टितेण, भिक्खायरियं विणा प्राणी प्राणयिता न ज्ञानादीनि तेन मिक्खायरियग्रहणं, दुहतो लोग जाणिजा, किं दुहतो?, तंजहा-जीवा चेव अजीवा चेव जदस्थि लोए, अहिंसापालनार्थ, जीवा दुविधा, तंजहा-इमं च अण्णं
[343]