________________
आगम
(02)
प्रत
सूत्रांक
[१-१५]
दीप
अनुक्रम [६३३
६४७]
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक [-], निर्युक्ति: [ १४२-१६५ ], मूलं [१-१५]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र - [०२ ], अंग सूत्र - [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
भिक्षुवर्णनं
श्रीसूत्रताङ्गचूर्णिः
॥३२७॥
भवंति ण चेवेगन्तिया, रोगितादीनां जहा कालसोयरियंमि, तम्हा एवं गचा अण्णे खलु काममोगा जाव अण्णमणेहिं मुच्छामो, इति संखाए ज्ञात्वेत्यर्थः, वयं कामभोगे संबुज्झितुं विष्पजहिस्यामो, बुत्ता कामभोगा से मेधावी जाणेजा वाहिरंगा मे तं एते च उपसामीप्पे णी प्रापणे, आसन्नतरमित्यर्थः, तंजा-माता मे जाव संयुता मे, एते मम अमवि एतेमिं कथमिति ?, ममैष | पिता अहमस्य पुत्रः, भार्या पतिः एवमन्येष्वपि यथासंभवं विभाषा से मेधावी पुत्रमेव अपना एवं समभिजाणिजा, इह खलु | मम अन्यतरे दुःखे रोगात जाव णो सुभे, तेसिं वा मम भयंताराणां जाय एवामेव णो लहपुत्रं भाति, अण्णस्म दुक्खं गो | अण्णो परिआतियति, अण्जेण कडे णो अण्गो संपडिवेदयति दुक्खं, दुक्खं ताणियमा कृतं कृतं दुःखं वा स्याद्, सुखं वा अहवा दुक्खोदयमपि कृतं यावनोदीर्यते न वाध्यत इत्यर्थः तावत् कृतमेव नाकृतं यसादेवं तस्मादन्येन कृतं अन्यो न प्रतिसंवेदयति | तन्हा पत्तेयं जाति पत्तेयं मरति, पत्तेयं त्यजति उपपद्यते, झंझा-फलहो, संजानातीति संज्ञा तां निजमेव वैद्यत इति वेदना, इति | खलु एवं इत्येवं णातिसंयोगा जो तागाए वा सरणाए वा पुरिसो वेगता पुनि णातिसंजोगे विष्वजहति, जहा भरहो, पुरिसं | या एगता णातिसंयोगा विप्पजहंति जह अहणं, बाहिरए तान एम संजांगे इमे उवणीततरिए, किमिति शरीर चेन तदवयवा हस्तादयः यथा मम पातलकोमलौ लक्षणोपचितौ हस्तौ तथा कस्यान्यस्य ? 'इमौ करिकराकारौ, भुजौ परंपरजुतौ । प्रदांती गोसहस्राणां जीवितान्तकरः करः ॥ १ ॥ पादा मे कुर्म्मणिमा, आयु मे दीहं, निश्वधृतं च बलं, उरसं बुद्धिवलं च बच्या अवदातादी, त्वक् स्निग्धा. छाया प्रभा, वर्णच्छाययोः को विशेषः ४, वर्णः अनपायी, छाया तु उत्चिन्नपुरिसमनपायिनी, शेषाणां भवति | च न भवति च, 'अनलानिलसलिलसमुद्राग्बुद्धिः पंचधा स्मृता छाया' अशुभदा त्रिकार्यलक्षणा, अथवा अवर्णनीयेऽपि ममीकारो
[342]
॥ ३२७॥