________________
आगम
(०२)
प्रत
सूत्रांक
[१-१५]
दीप
अनुक्रम [६३३
६४७]
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक [-], निर्युक्ति: [ १४२-१६५ ], मूलं [१-१५]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
भिक्षुवर्णनं
श्रीसूत्रकताजचूर्णिः
॥२२६॥
सुर्णेति पच्छा जाणंति, एवं सोतुं पातं । इह वलु पुरिसे अण्णमण्णं मम अड्डाए, अण्णं च अण्णं च अण्णमण्णं, अनेकप्रकारमित्यर्थः, अन्यचान्यच अण्णमण्णं, एवमधारणे, दिविधं प्रवेदयन्ति विपडिवेदयन्ति किमिति १, विजा, तंजा खेपणे जाव सदा मे, कारणे कार्यवदुपचारात्, ताडका ताडकातोजा आतसमुत्था मद्दा एवं सर्वेषु कामगुणेषु विभाषा, एते ममाहीणा अह मवि एएसिं स्वामी, मेधावी पुण्त्रमेव, किमिति नमभिजाणेजा ?, एते खलु कामभोगा मम अडाए अजिजंति परिवहिति परिवारिजंति, न चैकान्तेन सुखाय भवन्ति, कथमिति १, इह खलु मम अण्गतरे रोगातंके, विदूगमामासो, पुग वातिओ वा पेसिअ असिंभियसंणिवाइय, इषु इच्छायां न इष्टो अनिष्टः, अकमनीयः - अकान्तः न प्रीतिकरः अप्रियः न शुभः अशुभः अशोभन इत्यर्थः, सर्व एवानुभो व्याधिः कुष्ठादिव विशेषतः, मनसा ज्ञायते मनोज्ञः मनतो मतः मनोमः, दुक्खेणोस हो, दीर्घकालस्थायी रोगः, सजोघाती आतंकः जे इति अहं, तेण रोगातङ्केणामिभूयते, कामभोगे भणेज से हंता, दंत संप्रेपे, भयात्तायंत इति भयंतारो, इमं दुक्खं परिआइयंतु, एगं मम अर्जनरक्षणादिसमुत्थं भवनिमित्तमेव दुक्ख समुत्थितं मां बाधते तं भवन्त एवैतं प्रत्यापितु, स्वाद् अचेतनत्वात्कामभोगानां आमन्त्रणं न विद्यते ततः उच्यते, शुकशारिकामंयूराणां आमन्त्रणमिष्टं, तंजहा - 'अकष्ण ओसि तुंडिय ' तथा च- 'भो ! हंस ! निर्मलनदीपुलिनादि', तथा च 'बोहित्य ! ते यतः कान्तास्पृष्टामपि स्पृश्य' इत्येवं तेषां पुत्रेभ्योऽपि प्रियतराणां कामभोगानां पुरस्ताद्भवद्भिरपि पूर्व भवति वाण, जम्हा एवं तम्हा कामभोगा तन्निमित्तेहिं तु दुक्खेहिं अण्णणिमिरोहितो वाचि हु बटतडिघातादीहिं णो ताणाए वा न चात्यन्तं भनति, कहं १, पुरिसो वेगड़तो पुधि कामभोगे विप्पहेजा, जहा संयोगविप्पयोगो, कामभोगो वा पुरिसं पुचि चिप्पजहायह, त चैव पंडुमधुरवाणिजपुत्तं, जम्हा ते णचंतिया
[341]
॥३२६॥