________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक H], नियुक्ति: [१४२-१६५], मूलं [१-१५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक [१-१५]
श्रीमत्रक
चूर्णिः |३२५॥
दीप
अनुक्रम [६३३६४७]
अगारियावि पव्वयंति, जहा अइयो वक्ष्यमाणः, णीयागोतावि जहा हरिएसवलो, इश्वन्तो जहा अतिमुत्तो वामणावा, दुयण्णरूवेसु सो चेव हरिएमवलो, अण्णो वा जो कोइ दुपण्णरूगो, संपर्नपि णियागोतवजा पवाविजंति, अपणदेशे वा | हरिएसवजा, दुरुबवण्णा पुण अव्यंगमरीरा सदोमावि पन्चाविज्जति चेव, खेतवत्थुविभासा, अप्पाइ० दुग्गततणहारादीनां, भूयो बाहुल्ये, इदं भूयः इदं भूयः इदमनयोभूयस्तरं, अल्पेभ्यः बहुतराणि, 'भुज्जतरे वेगेसिं, तद्यथा-अहं चिय राजमंडलियबलदेववासुदेवा चकवट्टी य, ण य जहा कम्म भुज्जनरो, तेसिं च णं जणजाणवताई, जणः सर्व एवं प्रजाः, जनपदसैतानि जानपदानि, ग्रामनगरखेट कटादीनि, अथवा जनः प्रजास्तत्प्रतिगृहितानि द्विपदचतुष्पदादीनि जानपदानि, तहप्पगारेहितो मिक्खू भाणितब्बो उच्चणीयमज्झिमेहितो कुलेहितो, कश्चित्केचिद्वा साधुममीपमागम्य धम्मं सोचा तं सद्दहमाणा, अमिभूय, किं?, परी-| | सहोबसग्गे मिक्खायरियाए समुट्ठिता, दुक्खं भिक्खं अडितुं, उक्तं हि-'पिंडवातपविट्ठस्स, पाणी०, तथा उक्तं 'चरणक| रणस्स सारो मिक्यायरिया०', संमं उहिता सगुट्ठिता, सतोविएगे णातयो पुब्धावरसं मट्ठा णातयो, कामभोगोवकारी उपकरणं,
ताणि चेव खेतवत्थुहिरण्णसुवण्णादीणि च, जे ते सती वा असती वा, सतिति अस्थि से'णातयो जहा 'भरहस्स, असतित्ति | णस्थि से णातयो, अहवा नास्य नाती सन्ति अणातयो-प्रणातगा ते अस्थि, अण्णेसिं उ परिचिन्तगा मिचा, अस्थि उपकरणं, उव| करणं च उपकरोतीत्युपकरणं घटपटशकटादि, मास उपकरणं विद्यते अनुपकरणः, अथवा नोपकारं करोतीत्यनुपकारणं यथा छिद्रबुध्नत्वात् घटः जीर्णत्वाल्पटः, एवमन्यान्योपकरणानि एकांगविकलानि यथा खं खं कार्य न साधयन्यि तान्यनुपकारित्वादनुपकरणं, समुदिता, स्थात् कथं समुट्ठिता? धम्मे एमाए य समुहिता, कथं समुट्टिता ?, पुयमेव तेहिं णात भाति, पुन्यं धम्म ।
॥३२५॥ .
[340]