________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक , नियुक्ति : [१४२-१६५], मूलं [१-१५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक [१-१५]
नियतिकारणिकाः
श्रीरा- तारणिः ॥३२४॥
दीप
अनुक्रम [६३३६४७]
य. ते एवं संगतिआ उवेंति, नित्यकालसंगता हि पुरुपेण नियती, यथा रूपं स्पर्शन, अग्निरोष्ण्येन, अथवा आपो द्रवा अस्थैर्यवती च यथा गोदक्षिणविपाणं सम्वेणं, एवं सबजीवा णियतीए णिचं कालं संगता, तत्कृतानि विधानानि प्राप्नुवन्ति, उपेक्षणमुपेहा नियती करोति, पुरिसो उवेक्खा, उबसंख्या पुरुषक्त , एवं उपेक्षा हि णियतीवाद, एवं सावजीवणिस्सिता णियती चुत्ता। इदाणिं अजीवणिस्सिता, तजहा-त एव संघातमागच्छंति परमायादयः, अभ्रेन्द्रधन्वादिकानां वा संघातपरियागं, तेसिंदो वण्णादिपज्जया, विवेगः तेसिं चेव संघाताणं भेदो वण्णादिविवेगो य, विधाणं तेसिं भेदः प्रकार इति, तेसिपि णियतीकता, त एवं संगतिय तेसिं अजीवाणं, ता णियंतीमंतरेणं गस्थि अण्णतो अकिरियाइ वा, जं च अण्णे रएति वासमाउद्देति सभावओ एव, ण पुण जहा लोगायतियाणं रूपकारणणिमित्तं जाव सेयंसि विसपणे, एने चेव चत्वारि पुरिमजाता पाणापण्णा सूक्ष्मसूक्ष्मतरमन्दबुद्ध्यादयः, णाणावण्णा वा वादाणादयः जातिकृता वर्णाः, शारीरा वा कृष्णश्यामादयः, छन्दोऽभिप्रायोऽभिलापमित्यर्थः, अन्यस्यानिशो भवति, अण्णस्स पिया छासी' गाहा, जहा दोहल्लए चेव, महिलाणं णाणाविहा दोहल्ला उप्पज्जंति जहा मल्लि. सामिस्स मातुं मेहकुमारस्स य, णांणासीला दारुणभद्रसीला, पाणादिट्ठी, एते चेव चत्तारि लोगायतिगादयो, एगग्गहणे गहणं तिणि तिसहाई पावाइयसताई, णाणारंभा असिमसिकसिवाणिज्जादयो आरमा, अण्णोण करेंति, णाणाअज्झवसाणा तीवमन्दमध्याध्यवसानाः, सच्चेऽपि पहीण पुब्वर्ग आयरिया मग्गं अंतरा कामभोगेसु विसन्ना, उक्ताः पंच यथा भवी, तेऽपि किलापबर्गतो अण्णउत्थिया, संपति भिक्खू बुचइ, जो सो पोंडरीयमुपाडेति, से वेमि मिक्खोरुपोद्घातं विवक्षुः सोऽहं ब्रवीमि, पाइणं वा० पण्णवगदिसाओ भावदिसाओ महिताओ, संगतिया मणुस्सा, सन्ति-विद्यन्ते, तंजहा-आयरिया बेगे जाय दुरूवां वेगे
||३२४॥
[339]