________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक H], नियुक्ति: [१४२-१६५], मूलं [१-१५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक [१-१५]
श्रीयत्रक- ताङ्गचूर्णिः ॥३२३॥
दीप अनुक्रम [६३३६४७]
समर्थयन्निदमाह-यः खलु मन्यते 'अहं करोमि' इति अमावपि नियत्या एव कार्यते अहं करोमीति, तदायत्तत्वाचराचरस्य, यत्र नियति
कारणिकाः | चैव २ मेधावीग्रहणं तत्र २ नियतिवादिनः परामर्पः, एगो मण्णति-अहं करोमि, वितिओ मण्णइ-णियती फरेइ, एगट्ठा, कतरोऽर्थः १-कारकार्थः, तत्थ पुण वाले एवं पडिवअंति कारणमावन्ने, अहमि दुःखामि वा बाधनालक्षणं दुःखं शारीरं, शोको इष्टदारापत्यादिविप्रयोगादि, शोकः मानसः, शारीरेण मानसेन वा दुःखेन, शारीरेण जायति, करोमि त्रिभिः कायवाङ्मनोमिः | तस्यामिति, तप्पामि बाबैरभ्यन्तरैश्च दुःखविशेपैः, उभयथापि पीडयापि, गवतो तप्पामि परितप्पामि, एतत्सन दुःखोदयं कर्म | अहमकापीः परो वा मे दुःखति या सोयति चा जा परितप्पति वा, परो एवमासी, नेश्वरो, नियतिति, एवं खलु सकारणं पर-11 कारणं एवं विप्पडिवेदेति कारणमावण्णा, मेधावी एवं विष्पडिबेदेह जं खलु दुःखामि जाव परितप्पामि वा णो एतमहमकासि, किन्तु णियती करेइ, न चाकृतं फलमस्तीत्यतः णियती करेति, जति पुरिसो करेज तेन सर्वमीप्सितं कुर्यात् , न चेदमस्तीति ततो नियती करेइ, नियतिः कारिका, परोऽपि खलु जं दुःखति वा णो परो एतमकासी, णियतीए तं कृतं, एवं खलु सेसं कारणं, एवं चिप्पडिवेदेति--इह खलु पाइणं वा ४, जे तसा थावरा पाणा ते पंच-संघातमागच्छंति, केण संघायमागच्छंति ?, सरीरेण, परिजातबालकौमास्यौवनमध्यमस्थ विरान्तः पर्यायभेदः, परि आगाः परिवागाः, एवं विधेणेन शरीरेण बालादिपज्जवे विहि वियागो।। विधान, पृथधारणमित्यर्थः, त एवंविधो विधिविधानं, तचैत्र-संधानपरियागविवागा विधानं, स्वकृतं वा कर्म विधान, जन्मजरा| रोगशोकमरणानि वा, नरकतिर्यक्मनुष्यदेवेषु उत्तमाधममध्यमविशेषाः, विशेषेणाह-इन्द्र सामानिकवायविंशपारिपद्यात्मरक्षकलोकपालानीकप्रकीर्णकाभियोग्यकिल्लिपिकाः दशविधाः, तिर्यक्षु चेकेन्द्रियादयः, पण्णवणापदे जहा मणुस्सेसु समुच्छिमा गम्भवतिश्रा | | |३२३॥
[338]