________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक , नियुक्ति : [१४२-१६५], मूलं [१-१५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
नियति
सूत्रांक |
कारणिकाः
[१-१५] ।
ताइचूर्णिः
दीप अनुक्रम [६३३६४७]
श्रीपत्रक- आह हि-'जह सलिलंमि तरंगा' दृष्टान्तः गण्डे जहा शरीरे जाए बुड़े जाप अमिभूय चिट्ठर, यथा वा तं समादिभिः क्रियाविशेपैः
| समितं सरीरमेव अभिभूय चिट्ठइ एवमेव धर्मा इस्सराईया०, एवं सेसाईपि । जंपिय इमं दुवालसंगं गणिपिडगं, तंजहा-आयारो ||३२२॥
जाब विट्ठीवाओ सबमेतं मिच्छा, अनीश्वरप्रणीतत्वात् , ये हि ईश्वरं न प्रतिपद्यन्ते, ततः स्वच्छन्द विकल्पितानि शाखाणि प्रथयन्ते, वयं तीर्थकरा इति मुढानां वचो, 'सदसतोरविशेषाद् यदृच्छोपलब्धेरुन्मत्तवद्'(तना०१)असत्यं, असत्यत्वात् अतथीय अतथ्यमित्यर्थः, यथातथ्यं आहतहियं एकार्थवाचकानि वा पदानि शकेन्द्रवत् व्यजनविशिष्टानि, इमं सचं इमं ईश्वरकारणीयं दरिसणं सचं अहत्तहियं, त एवं मोहाः मोहिताः सव्वं कुर्वन्ति, काउं तत्थेव ठवेति, सुठु ठवेंति, तेसिं एवं मोहा मोहितता, मोहा पुरिसस्स रागो
भवति, तस्सिच्छाभावतो तद्विद्विष्टेषु च द्वेपः, रागद्वेषमोहाच कर्मचन्धहेतवः, कर्मणः संसारो तदुःखं च, तेनोच्यते-तमेव ते तजाVतीयं दुःखं नातिवते सउणं पंजरं जहा, ते णो विप्पडिवेदंति, ईश्वरं मुथा अन्यतः किरियाइ वा करेति धम्मेणचि, यथा इह
| खलु दुवे पुरिसजाते, किरियाणं अकिरियाणं च हेतुः, एवं ईश्वरस्योपरि तगं छोढुं विरूवरूवेहि भणंति,'यस्य चुद्धिर्न लिप्येत, । हत्वा सर्वमिदं जगत् । आकाशमिव पंकेन, न स पापेन लिप्यते ॥१॥' तेऽपि परलोगकंखी धर्मवुद्ध्या ईश्वरं भक्या पूजयन्ति
जाच विसण्णे । तचे पुरिसजाते॥ ___अहावरे चउत्थे (सू०५) णितिया जाव जहा जहा मे एस धम्मे सुअक्खाए, कयरे ते धम्मे ?, णितियाचादे, इह खलु |दुवे पुरिसजाता एगे पुरिसे किरियामक्खंति, किरिया कर्म परिस्पन्द इत्यर्थः, कस्यासौ किरिया ?, पुरुपस्य, पुरुष एवं गमना| दिपु क्रियासु स्वतो अनुसन्धाय प्रवर्त्तते, एवं भणिचापि ते दोऽवि पुरिसा तुल्ला णियतिबसेण, तत्र नियतिवादी आत्मीयं दर्शनं
३
२२॥
[337]