________________
आगम
(02)
प्रत
सूत्रांक
[8
१५] दीप
अनुक्रम
[६३३
६४७]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक [-], निर्युक्ति: [ १४२-१६५ ], मूलं [१-१५] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रकताङ्गचूर्णिः
॥३२१॥
अकिरिआइ वा जहा संखसिद्धते वृत्तं तहा किरिआइ वा अकिरिया २ तेषामुत्तरं अत्यन्तानुपलब्धेः प्रधानमेव नास्ति, मक्कार्थमप्येकांतेन नास्ति, कस्मात् ?, यस्य च भवति उपलब्धेरनुपलब्धेथ, तथा कारणात् कार्यस्यान्यत्वात् इत्येवमादिभिर्हेतुभिः सांख्यसिद्धान्तस्योत्तरं, एवं तेहिं विरूवरूयेहि कम्मममारंभेहि जाव भोजणाए, एवं एमे मामगं धम्मं पण्णवंति, आत्माप्यथैशमकर्त्ता, तथापि निर्लज्जा मागं धम्मं पष्णवैति, यद्यकर्त्ता तेन पण्णवणा ण जुजते. वुडेयचेतनत्वात् घटस्येव प्रज्ञापनासामर्थ्य | नास्तीति ततस्तदुपदेशद्रप्रभावात् कामं च खलु परलोग णिमित्तं ते सहायका सांख्या ते समणपाहणा पूति, न तु प्रत्युषकारार्थं, लोकायतिकवत्, जाय णिकामइंसु, पुव्नामेव तेसिं गातं भवति धम्मसङ्काए ते अप्पया आचरंता उद्देसगादीनि आत्तयति एवं जात्र कामभोगसेयंसि० दोघे पुरिसजाते ॥
अहावरे तचे पुरिसे ( ० ४ ) इस्सरकारणिए, इह हि पुरिसाइया धम्मा-स्वभावाः, जीवानामजीवानां च अत्र जीवधर्मा | जन्मव्याधिजरारोगशोक सुखदुःखजी चितमरणायाः, अजीवधर्म्मा अपि मूर्त्तिमताममूर्तिमतां च द्रव्याणां मूर्त्तिमतां तावत् वर्णगन्धरसस्पर्शाः, अमूर्त्तिमतां आकाशदिकालादीनां दिश्यन्त इति दिशः, परापरत्यादि कालस्य, शब्दगुणमाकाशं, कतरः पुरुषो योऽसौ परमेश्वरः विष्णुरीझसे बा?, आह हि 'पुरुषः कर्मणां कर्त्ता० तथा चाहुः 'ईश्वरान् संप्रवर्त्तते' अपरे बाहु: - 'एका मूत्तिः त्रिधा जाता०' इत्यतः पुरुपादीया, पुरुषप्रणीताः पुरुषेण प्रणीयमानास्तान् प्रकाशनापद्यन्ते क्षीवत्, पुरुषोत्तमीयाः न स्त्री न नपुंसो, पुरुषः प्रधानः, पुरुषेण प्रदर्शिताः प्रयोतिताः, यथा प्रदीपेनादित्येन वा घटः, पुरुषणाभिरामन्यागताः सर्वगतत्वात्, पुरुपेण आभिमुख्येन अणुगता सर्वगतत्वाद् मृणालतंतुवद्, न पुरुषमुदस्य वर्त्तते, पलयकालेऽपि पुरुषमेवाधितिष्ठति जलोमिवत्,
[336]
ईश्वरकारणिकाः
| ३२१॥