________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक H], नियुक्ति: [१४२-१६५], मूलं [१-१५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
सांख्यमतं
प्रत सूत्रांक |
श्रीमत्रक- तानचूर्णि ॥३२०॥
[१-१५]
दीप अनुक्रम [६३३६४७]
निर्मिताः न निर्मितव्यं, येषां असत्कार्य तेषामभूत एव काष्ठादग्निनिर्मीयते मृत्पिंडाच घटः इत्यादि, नैवं सांख्यानां, कारणे कार्यसद्भावात् , न हि किंचिनिर्मितव्यमिति, अकडा णो कडा यथाऽन्येपामकृतकमाकाशं एवमकडा, यथा च घटः कृत्रिमः एवं नो अ कत्तिमा, अकृत्रिमत्वादेव च अनादी अणिधणा नेत्तत्ता भवंति, ततोऽवन्ध्या नशून्या, न तेषां कश्चित् स्वामी प्रवर्तते इत्यतः अपुरोहिता, पुरुषार्थे तु स्वतः प्रवृत्तिरेपा, आह हि-'वत्सविवृद्धिनिवृत्त क्षीरस्य' यथा, अथवा नैवैपां कश्चिदेकं इन्द्रियाणामिव चक्षुः प्रधान, स्वविषयबलवन्ति हि भूतानि, सकतत्ता नाम सासतनि, स्वकतभावः स्वकतत्त, आयतह पुणेगे उक्तानि भूतानि भूतकारणाणि च, अव्यक्तमहदहंकारः तन्मात्राणि, स्यात्-कि मेपां प्रवृत्तिरिति ?, तदुच्यते, पुरुषार्थः स एवैपां पष्ठ यदर्थ नातिवर्तते, असावपि सनेव, सत्वेऽपि प्रधानवत् शाश्वतः, सतश्च नास्ति विनाशः परमाणुवत , असतः सम्भवो नास्ति खरवि| पाणवतु , आह हि-'असदकरणादुपादान' एताव जावजीवकाएत्ति, किमिति ?, न कश्चिदुत्पद्यति वा विनश्यति वा, नापि संसरति सर्वगतत्वात् , कूटस्थवदवतिष्ठते, एताव अस्थि, कोऽस्ति ?, यदस्ति तदेतावदेव, प्रधानपुरुषावित्यर्थः, एताव ताव सब्दलोगे प्रधान: पुरुषानेव लोकः, एतंमुहं कारणमित्यर्थः, कारणभावः कारणता, अवि अन्तसो प्रधानपुरुपो व्यवस्य तुणाग्रादपि किंचिदन्यतो जायत इति, परमात्मा कारणात्मा तु करोति, तत्फलं तु परमात्मा भुक्ते, तद्यथा तत्प्रकृति पुरुपान्तरं जानीते स किणकिणाविमाणो, जो किणाकिणावेति च सोऽमुक्तोऽपि जायते, अनुमोदतेऽपि, कारणकारणाई पुणो भारियतराई तेण ताई गहिवाई, उक्तं च-'जो खायह न माणुस्सं मांसं अण्णं कतो स मेलेति ?,' एवं पयणपायणाईपि, एतेहिं पुण तिहिनि णव कोडीओ गहिताओ, अवि अन्तसो पुरिसमवि विकिणिचा एत्थवि जाण णस्थेत्थ दोसो, तेणोऽवि पडिवेरंति, सव्वे सिद्धते मोत्तुं अण्णत्थ किरिआदिवा
॥३२०॥
[335]