________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक H], नियुक्ति: [१४२-१६५], मूलं [१-१५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
सांख्यमतं
प्रत सूत्रांक [१-१५]
दीप
अनुक्रम [६३३६४७]
श्रीस्त्रक
हविपि, तान् रूवान् विप्रः, पारं प्रवज्या फलं चा पारलोकिकं वा सग्गो मोक्षो वा, अंतरा कामभोगसि पंकमि विसणा गर- ताङ्गचूर्णिः
गादि दुर्गतिसेयसि वा । पढमे पुरिसजाते, अहावरे दोचे पुरिसजाए। ३ह खलु पाइणं वा ४, संतेगतिया ५ जाव | ॥३१९॥ से एवमायाणह भयंतारो जहा मे से धम्मे सुअक्खाते, कयरे धम्मे !, पंचमहब्भूहए, इह ग्वलु खल्लिति विशे
| पणे, किं विशिनष्टि ?, सांख्यसिद्धान्तो, जहिं णो काइ किरियाइ वा अकिरियाइ का, क्रिया कर्म परिस्पन्द इत्यनर्थान्तरं,
तद्विपर्ययः अक्रिया अनारंभः अवीय अपरिस्पन्द इत्यनर्थान्तरं, सुठु कर्ड सुकर्ड, दुटु कई दुफर्ड, सुकामेव कल्लाणं पाप| मितरं, शोभनं-साधुमितरमसोभणं ईप्सितार्थः मिष्ठानां सिद्धिविपयः, असिद्धिः, निर्वाणं वा सिद्धिः, असिद्धिः संसारिणां णिरएत्ति Hiचा अणिरयः तिर्यग्योनिः मनुष्यामराः, स्यात्कथं महाभूतान्यचेतनानि क्रियाकर्म कुर्वते ?, उच्यते, सत्वरजस्तमोमिः प्रधान
गुणैरधिष्ठितानि कर्म कुर्वते, उक्तं च-"सचं लघु प्रकाशकमिष्टमुपष्टम्भकं बलं च रजः । गुरुवरणकमेव तम" इत्यादि, सत्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रधानमव्यक्तमित्यनर्थान्तरं, तत्र रजोबाहुल्या क्रिया भवंति, तमस्तु गुर्वावरणकं चेतिकृत्वा | अक्रिया भवति, सच्चवाहल्या सुकडं रजस्तमोबाहुल्यात् दुफड, एनमन्यान्यपि कल्याणसाधुसिद्धिनरकादीणि अ०, प्रशस्तानि सच्चबाहुल्यात् , रजस्तमो न यदि स्यात् अधि अतशो तृणस्य कुब्जीकरणेऽपि पुरुषोऽनीश्वरः, गुणकृतं फलं भुंक्ते, उक्तं हि'तस्मात्तत्संयोगादचेतनं चेतनावदवभाति । लिंग त्वप्रकृतिगुणं कर्तृत्वे च भवत्युदासीनः ॥ १॥ तं च पदउद्देसेण पदानामुद्देश: पदैर्वा पञ्चभिरुपदेशात् , वाच्यस्य समवायणं समवायः, स्यात्-कथं समवायः', प्रधानत्वात् , उक्तं हि-प्रकृतेर्महान् महतोऽहंकार:०, | प्रतिलोमं संहारः, प्रधानमेव समवेति, अनिर्मिता न केनचिदीश्वरेणान्येन वा अभ्रेन्द्रधन्वादिवत् , स्वयं प्रादुर्भूताः, अनियया न
||३१९॥
[334]