________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक , नियुक्ति : [१४२-१६५], मूलं [१-१५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
सांख्यमतं
सूत्रांक
श्रीसनक- तानचूर्णिः ||३१८॥
[१-१५] ।
STUN
दीप अनुक्रम [६३३६४७]
जाव पावं कर्म णो करिस्सामो एवं संप्रधार्य तदन्तिके प्रबजिता आढत्ता पहितुं सोतुं च पच्छातं चेव रुचि तं, अथवा लोकपंक्तिनिमित्तं सूत्रमात्रपापंडमाश्रित्य विचरिष्यामः, मुद्गलासातिपुत्रवत् । किंच-चरगादिलिङ्गमाश्रयन्ति, लोकपंक्तिनिमित्तं च प्रच्छादयन्त्यात्मानं पव्वयाभो, पचइतुं समणा भविस्सामो अणगारा जाव पावकम्म पो करिस्सामो, पव्वइयावि सन्ता तमेव वादं वदंति यथा वयं अणगारा अकिंचणा जाव पावकम्मं णो करिस्सामो, उक्तं च 'अतीते सरहस्य'इत्यादि, एवं ते कुकुडा पापंडमाश्रित्य एमेव पचनपाचनमादिएसु हिंसाइसु पावकम्मेसु अप्पणा अप्पडिविरता रयमाईयंति, जं च तं अगाराई सचित्तकम्माई हिरण्णा दियति परेहि य अदत्तमादियंति, अण्णेहि य अदत्तमादियावंति, तेसु इस्थिकाईएसु कामेसु मुच्छिता, किंच- जाणा एवं ते मुच्छिता इब न तत्र दोपान् पश्यन्ति, गृद्धास्तदभिलापिणः, ग्रन्थिताः बद्धाः न तेभ्योऽपसर्पन्ति, अझोववातो तीवाभिनिवेशः, 'कामस्य वित्तं च वपुर्वयश्चेति मूलमितिकृत्वा कामसाधनेष्वपि लुब्धा ते तानु रक्तास्तत्प्रत्यनीकभूतेषु द्विष्टाः, मनसि चक्रुः, उपकारं कृत्वा ताभ्यामेव रागद्वेषाभ्यां बाधितमनस्त्वादश्रद्धाणा अप्पाणं समुच्छिदिति, कुतः?-कामभोगतृष्णाकात् , परास्तच्छिध्याः तव्वइरित्ताइणो अण्णाई पाणाई समुच्छिदिति, अथवा तेसिं लोगायतगाणं संसारो चेव णस्थि, किं पुण मोक्खो', तेण न युक्तं यत्कुतो अप्पाणं समुच्छिदिति ?, उच्यते, केणापि प्रकारेणासद्भावनेनेत्यर्थः, स समुच्छेदो नाम विनाशः अभावमः वणमित्यर्थः, त एवं विप्रलंभंतोऽप्यात्मनः अमावं कर्तुमसमर्थाः, कथं ?, तदुक्तं-'जातिस्मरणात् स्तनामिलापात् पूर्वापरगमनागमना'दित्येवमादिभिः सरीरादन्यो जीवः, ते एवं महामोहिताः पहीणा पुन्वसंजोग-गृहावासं णातिसंयोगं चा, सारिओ समणाण धम्मो, संसारी वा जीव इति श्रद्धानं, जहा भट्टारएहिं भणितो सद्भूतो अन्योऽमूर्त इति उफादर्शनार्थः, हेतुं गिहिचासो जहा
IANILEY
॥३१८॥
[333]