________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक , नियुक्ति : [१४२-१६५], मूलं [१-१५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
सूत्रांक
[१-१५]
दीप
अनुक्रम [६३३६४७]
मा त्थि परे लोए, ते एवंवादियो विप्पडिवेदेति-विविधं प्रवेदयन्ति २, किरिआइया अकिरिपाइबा, यद्यारमा मृतः परलोकं गच्छेत् । सांख्यमत श्रीस्त्रकताङ्गचूर्णिः
IMO सक्रियः, क्रिया कर्मवन्ध इत्यनर्थान्तरं, ये चाक्रियावादिनः तेसु सुकडदुक्कड विवागो ण भवति, सुकडाणं कल्लाणफलविवागो, सुक॥३१७|| IM डकारी च साहू, दुक्कडकारी असाधू, सुकृतकल्याणाच साधोः सिद्धिर्भवति विपर्ययवद्, असिद्धिः असिद्धस्स दुकडकारिस्स इत-MA
रस्स णिरयो, तेषामेते एवं प्रकाराः स्वकर्मजनिताः सुकृताद्याः फलविपाका न भवंति, त एवं संसार स्वकर्मविहितं अश्रद्धानाः विरूवरूवेहिं कम्मसमारंभेहिं प्राणवधाः अथवा स्वयं परेहिं च, यथा च विरूवरूवाई सदाईणि कामभोगाई समारभंति अर्जयन्ति । रक्षयन्ति, 'भुज पालणाभ्यववहारयो रिति भोजनायैव एवं एगे पागम्भिणि, कम्मप्रागल्भीति धृष्टाः, अण्ण जी अण्णं शरीरं,
जातिस्मरणथणाभिलासादिएहिं दिटुंतेहिं अत्यविदितं अन्यत्वं दरिसिञ्जमाणं असद्दहमाणा तथापि धृष्टाः णिलजा मामगं धर्म 16 पण्णवयंति, कथमिति यथा नान्यः शरीरादात्मेति, तं सद्दहमाणां तं पत्तिप्रमाणा साधु अक्खाता आख्यातीत्याख्याता, काम 'कमु
इच्छायां' इच्छामि देवाणुप्पिया! तं तुमे अम्हाणं तज्जीवतस्सरीरको पक्खो अक्खातो, इहरहा वयं परलोगभएण हिंसादीणि सुह| साहणाणि परिहरमाणा दुक्खिता आसी, संपति णिस्संकित पब्वइस्सामो, इहरहा हि मजं मंसं परिहरामो उबवासं करेमो णिर| स्थयं चेव, अस्माच कारणात् वयं भवतां प्रत्युपकारं कुर्मः, आयुष्मन् ! पूजयामः, केण?, असणेण वा ४ गंधेण वा ४ तत्थ पूयणाए आउट्टिसु, एतेहि चेव असणाईएहिं सयणासणवसहीहिं वा, तत्थ एगे णिकामइंसु, णिकामं णाम एवं तावं पुवं जेहिं सम
हिं गहिता ते ते पूएन्ति, स्याद् बुद्धिः, यदि नास्ति परलोगो किं ते पन्चइता?, उच्यते, तेसि लोगायतियाणं पासंडो चेवणस्थि, | ते पुण अण्णेसिं केसि गेरुमलिंगमाईण सच्छंदमतिकप्पि धम्मं सोतुं भणति-तेसिं अंतिए पब्वइतुं समणा भविस्सामो, अणगारा ||३१७॥
[332]