________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक , नियुक्ति : [१४२-१६५], मूलं [१-१५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
नास्तिकमतं
सूत्रांक
श्रीयत्रक- ताङ्गचूर्णिः ॥३१६॥
[१-१५]
दीप
अनुक्रम [६३३६४७]
त एवं सम्प्रधार्य तदंदिकं गत्वा भो आमत्रणे, अत्यर्थं जाणह यद्वक्ष्यामः, भयात् त्रायन्ति इति भयत्रातारः, ते तु राजानः, उग्रायाश्च तद्भूताः, जहा मे से धम्मे मम एप प्रत्यक्षः, सुट्ठ अक्खातो सुपण्णचे, कतरो लोगायतधम्मो, तेषां आत्मा विद्यते न तु शरीरादर्थान्तरं, शरीरमेवात्मा, तत्परिमाणं उड़े पायतले अहे केसग्गा तिरियं तयाए, ता वातेन जीवति, सदा विञ्जति पनवों प्रकारो पञ्जयपकारो, कसिणं-कृत्स्नं शरीरमात्मा जीवे जीव इति सरीरे जीवति शरीरादनर्थान्तरमेव जीवितं, तद्विनाशो जीवविनाशो, वातपित्तश्लेष्मणश्च शरीरं त्रिविष्टंभसूत्रवत् बर्द्धते, तेपामेकतराभावे शरीराभावः, एतावंत जीवितं यावत्सरीरमविकलं, आह हि-एतावानेव परमात्मा०, तत्चविगतं शरीरं आहहणं परेहिं णिज्जू , आहृत्य यस्मिन् सुहृदो दहति तं आदहणं-श्मशानं, परेहि चउहिं पुरिसेहिं णिजइ अगणिज्झामिए, कावोतो पारेवओ, आसनं ददातीत्यासंदी धारा, चत्तारि गाम पञ्चेन्ति, मंचगंपि पाणा आणेति, यदि पुनरात्मा विद्यते तेन शरीरे छिद्यमाने भिद्यमाने दह्यमाने वा निस्सरन् उपलभ्येत, वृक्षविनाशे शकुनिवत , इत्येवं शरीरादुर्वमविद्यमाना, जेमिं तं सुअक्खाय, किमाख्यातं , यथा अण्णो जीयो अणं शरीरं तस्मादप्येवासुअक्खातं, णो विविधं पवेदिति, अयमाउसो ! आया दीहेति वा, यदि सरीरादर्थान्तरमात्मा स्यात् तेन तस्याशरीरवत् संस्थानं वर्णगन्धरसस्पर्शा उपलभ्येरन्, न चोपलभ्यन्ते, इह यदस्ति शरीरादर्थान्तररूपं दीहं हस्सं वा जाव अद्धसमं वा, कण्हेति जाव लुक्खेत्ति वा एवं तावच्छरीरादन्यो नास्ति, कहं से जहाणामए केइ पुरिसो कोसिओ असिं इत्येवमादिभिर्दृष्टान्तैः शरीराणां दाहे सति छदे चा को दोपः परमात्मिकोऽस्ति ? अविद्यमाने जीवे, अथवा सरीरादूर्ध्वमविद्यमानो जेसि तं सुअक्खायं, किमाख्यातं ? यथाऽन्यो जीवोऽन्यच्छरीरं, तम्हा तं मिच्छा, यसाचैवं तस्मात् हं भोहणध पयध, उक्तं हि-पित्र मोदब साधु शोभने तावं ते जीवान भवंति,
॥३१६॥
[331]