________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक H], नियुक्ति: [१४२-१६५], मूलं [१-१५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
राजवर्णनं
प्रत सूत्रांक [१-१५]
दीप अनुक्रम [६३३६४७]
श्रीवक- अहीनपंचिंदिया नातिथूरा नातिकृशाश्च सुरूपा, इतरे दुरूपा, अहवा ये चक्षुपो रोचते ते सुरूवा, इयरे दुरूवा, तेसिं राया भवति, महं- तानचूर्णिः NEL तग्रहणं महाहिमवंते, सको चेव मलयो बुच्चति, मंदरो सुमेरू, महिंदो सको, तत्थ हिमवंतमलया पञ्चक्खा, दिलुतो, मंदरमहिंदा ॥३१५॥ | परोक्खा, सारं स्थैर्य, पर्वतानां औपधिरत्नसंपण्णा, महेन्द्रश्चापि धैर्यैश्चर्यविभवाकुलप्रसूतत्वादमर्यादा न करोति, अचंतविसुद्ध
| पूर्वकमपि तस्स असकण्णा वर्णा, लक्षणसंपन्नो चिरंजीवी निरुपहतं च तस्य राज्यं भवति, मातुं पितुं सुजातं जहिच्छिते मणोरहे | | पूरयति, दयालू दाणशीलो चा, दयप्पत्तो, सीमा मर्यादाकारः, क्षेमं परचक्रादिनिरोधो सेऊ-पाली यथा सेतुं नातिवर्नन्ते अपि,
एवं तत्कृतां मर्यादां नातिवर्तन्ते भृत्याः, केतुर्नाम वजः, केतुभूतं स्वकुलस्य, आसीविसे सो जहा दृष्टमात्रमेव मारयति एवं TA अवकारिणो रिऊणो अ आशु मारयति, वग्यो अतीसयदढग्गाही य, पोंडरीयं प्रधान, गंधहत्थी गंधेण णस्सति एवं तस्स वि,
एवं तस्स सत्थवलं, सारीरं चतुरगं च, पञ्चमित्ता सामंता दाईआ तकरा डिंबं सचक-रजखोभादि परचकं-परबलं, परिसयतीति परिसा, 'उग्गा भोगा राइण्ण खत्तिया संगहो भवे चउहा। आरक्विगुरुवयंसा सेसा जे खत्तिया ते उ ॥१॥ भट्टा जोधाः, ते तावद्भटत्वमप्राप्तवयत्वात् कुर्वन्ति ते भट्टपुत्राः, एवं सर्वत्र, लेखकाः धर्मपाठका, रक्षका रसकाद्या, प्रशस्तानि कुर्वन्तीति प्रशस्तारो, लेच्छवि कुलं लिच्छाजीविणो वा वणिजादि, माहणा जेसिं अण्यो वणिया ववहरंति ते, इडिते वणिया इति इब्भा, आह हि-'अणु
श्रवणपुत्राभ्यां०'इत्यादि, तेसिं च णं एगतिए सड्डी भवइ,धर्मशुश्रूपुर्वा धर्मजिघृक्षुर्वा, काममवधृतार्थे, अववृतमेव हि आश्र। यणीय आश्रीयते, प्रफुल्लसरो वा पचोवगादिजुत्तो वा वणसंडो, कम इच्छायां वा कामयमाणा तं ग्राहिष्यामः, ससमयं परसमयं
इत्येवं समणा पासंडी माणा निहत्था पहारेंसु-पत्थेति, वत्थ णं मच्छरेण नासदीयेन वयमनेन खप्रणीतेन धर्मेन पण्णवइस्सामि,
॥३१५॥
[330]