________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक , नियुक्ति : [१४२-१६५], मूलं [१-१५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक [१-१५]
ओघात
उपनयः
दीप अनुक्रम [६३३६४७]
थीया- वणादिरहितत्वादिति एलमादि हेतुः, किं कारणं-हेतुदृष्टान्तः, उक्तावित्यर्थः, यथा ते पुरुषा अप्राप्तप्रार्थिता विपन्ना एवं सागणिःक्ष्यमाणा अन्नउस्थिया अपारगा संसारस्य, अभिप्रेतस्य वाऽर्थस्येत्युपसंहारकरणं, अथवा सर्वज्ञानां निरर्थिका वाक् न भवतीति
सअई, एवं हेतुकारणे अपि, अथवा सह हेउणा सहेउ, एवं कारणेवि, अथवा स्वो हेतुः खहेतुः, एवं कारणंपि, सत् प्रशंसास्तिभानयोः, शोभनोऽर्थः सदर्थः, सद्धेतुः सत्कारणं वा, अथवा निमिन हेतुरुपदेशः प्रमाणं कारणमित्यनर्थान्तरं, लोगं च खलु मा अप्पाटु मए लोगो अट्ठविहो, यथाप्ययमात्मा एवं लोकात्मा, तमढविहं आहृत्य मया सा पुष्करिणी बुइता, अथवा आत्मना ज्ञात्वा मया पुष्करिणी दिष्टंतो चुइत्तो, नान्यतः श्रुत्वेत्यर्थः, कर्म उदगं, कामभोगा सेओ, कर्मोदयाद्धि कामसंगो भवति, | कामसंगा वा पुनः कर्म ततो जन्म, पोंडरीयाणि पौरजणवया बहुपोंडरीयं राया, अण्णउत्थिया ते पुरिसा, धम्मो भिक्खू, धम्म
कहा सदो, णिव्वाणं उप्पतो, सर्वसासंसारादुत्तीर्य लोकाग्रे स्थानं, एवं च खलु मए णिर्वाणार्थ वुइतं, ताव संखेवेण पोक्खरिणी| दिटुंतो समोतारितो, इदाणिं वित्थारिजइ, उक्तं हि-पुव्वभणितं हि०, इह खलु पाइणं वा०, इह मणुस्सलोगे पण्णवगं पडुच्च संति-विअंते एगतिया ण सव्वे, अभिगिहीतमिच्छादिट्ठीणो भवंति, उपलक्षणत्वादनभिगृहीता अपि, के ते?, आर्या अपि खेतादि
आयरिया, तब्बहरित्ता अणारिया, इकिका उचागोअणिचागोआ, जच्चातिएहिं मतहाणेहिं जुत्ता उच्चागोता, तेहिं विणा णीआ| गोआ, प्रांशवः कायवन्तः वामनकुन्जस्ववंतो एकेका पुणो सुपर्णा वेगे अवदाताः श्यामा वा वण्णमंता काला पिंगला वा दुव्यण्णा अथवा काला अपि स्निग्धन्छायावन्तस्तेजस्विनच सुवर्णाः, अवदाता अपि फरुसच्छविणो दुवक्षणा, उक्तं हि-'चक्षुःस्नेहेन सौभाग्य, दन्तस्नेहेन भोजनं । त्वकस्नेहे परमं सौख्य, नखस्नेहेऽशनादिकं ॥ १॥ सुवण्णा णामेगे सुरूवे भंगा एकिका, सुरूवा दुरूवा
॥३
[329]