________________
आगम
(०२)
प्रत सूत्रांक [१-१५]
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक , नियुक्ति : [१४२-१६५], मूलं [१-१५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: श्रीखक- आगाहे, सेतो-पंको सोवि अगाहो चेत्र, पुणवि केण पउमाणि संभवंति ?, जाव २ परिसंते, जाब २ सेते पादं छुभइ ताव २ खुप्पइ ID मिर्णवर्णन ताङ्गचूर्णिः | उदये सिग्गो हत्थे पादेवि छुभंतो अहिअतरं खुप्पति, पहीणे तीराओ भृशं हीनः प्रहीणः, तीरं अवगत इत्यर्थः, अपने पउम॥३१॥ | Vवरपोंडरीयं गो हब्बाए मग्गे, ण तरंति पच्चुत्तरिउं परकूल वा गंतुं पोंडरीयसमीयं चा उल्लंघेत्तुं, निवृत्ता कथा त्रोटने, अउत्तरा उद
कतलमतिक्रम्य विसण्णे ते सेते खुत्ते पढमो पुरिसे। अहावरे दोचे (सू०३)॥ एवं चचारिवि । अह भिक्खू लूहे रागद्वेषरहितः तौ हि स्नेहभृतौ ताभ्यां कर्मादत्ते, जहा णेहत्थुप्प(तुप्पि)तगत्तस्स, रुक्खयरेण ण लगइ लग्गा वा पप्फोडिता पडइ, एवं वीतरागस्सवि कम्मा ण बज्झन्ति, संपराइअं, इतरं बंधइ जाव सजोगी, अजोगिस्स तंपिण बज्झइ, संसारतीरट्ठी खेत्तण्णे व्रतसमितिकपायाणां, सव्वठाणपदाणि संजमोवाए समोतारेयब्बाई, अण्णतरिओ दिसाओ, अणुदिसा अग्गेयांदी, समोतारं वा पडुन अण्णा| तरीओ पण्णवगदिसाओ दसप्पगाराओ, भावदिसाओ वा अट्ठारसपगाराओ, पासंति ते चत्तारि ग्राहिणो तीए णोहन्याए०, एतेहिं परिसेहिं एवं णाता चयं एवं पोंडरीय उनिक्खिस्सामो, न उवायम्रपायाओ अंतरीय, पोक्खरिणीए एवं उप्पाडेतन्वं, अयं तु विशेपः, अहमंसि खेयन्ने जाव उणि क्विविस्सामि इति वुच्चा णो अभिकमति तीसे पोक्खरिणीय, तीरे ठिचा सदं कुजा उप्पदाहि खलु भो पउमवर २, अह से उप्पतिते किट्टिते वणिते, कथिते इत्यर्थः, किमर्थ पुष्करिणीदृष्टान्तः कृतः?, अर्थोऽस्य. मर्यादया | ज्ञातव्यः, भंते ! ति आमंत्रणं, अन्योऽन्यं समणा समणे वदंति, किट्टितं णायं-दिटुंतो, से किट्टिते भगवता, अम्हे पुण से अणुKE पसंहारितस्य अर्दु ण आयाणामो, भगवान्-आयुष्मन् ! श्रमण इत्यामन्च्य उवाच, हंतेति संप्रेपे पृष्टोऽहं भवद्भिः, अहं त्वाख्यामि
| आइक्खामि, विभयामि किडेमि पवेदयामि, अटुं अयमेव पुष्करिण्यर्थः, यदर्थमुपेताः स्थः, सहेतुमिति हेतु: नास्ति जीवः शरीरा- ॥३१॥
दीप अनुक्रम [६३३६४७]
[328]