________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक H], नियुक्ति: [१४२-१६५], मूलं [१-१५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
सूत्रांक [१-१५]
श्रीसूत्रकताइचूर्णि ॥३१२॥
दीप
अनुक्रम [६३३६४७]
पनवर्णन कथार्थः ?, प्रसन्नोदकाः, पुष्करादिजलजोबसोभिता, पुष्करन्ते विमए, विसेसिआई पोंडरीआई तस्यां सन्तीति पोंडरीगिणी, तैरेव स्वगुणैः चक्षुष्मतां मनसः प्रसादं जनयतीति प्रासादिका, दडव्या दरिसणिज्जा, अभिमतरूपा प्रतीतरूपा प्रतिहपा, तत्थ तत्थत्ति जाव जलं पंको अ, देशे देशे तद्देशः तहि २ जत्थ एगं तत्थ अण्णाणिवि, अणुपुविहिता, पंकादुत्तीर्य जलमतिक्रम्य खिता, उस्सिता जलतला दूरमतिक्रम्य उस्सिता, रोयन् चक्षुषः,यदितरो वर्ण एषां श्वेतोऽस्तीति वर्णवंतः,गन्धाः सुरभिः,जत्थ गंधो तस्स रसोवि,फासं, स्वेदः कोमला, वण्णमंतादिग्रहणात् नातिक्रान्तवयाः, अजढरा इत्यर्थः, तीसे(णं)पोक्वरिणीए बहुमज्झदेसभाए एगे महं पउमे प्रधानत्तं गृहीतं, अणुपुबिए जाव पडिरूवे । सबाचंति च णं तीसे पोक्खरिणीए ते बहवो०, सच्चावंतित्ति सर्वाण्येव मृगालनालपत्रकेसरकणिकाकिंजलफैरुपेतानि, अणुपुब्वेण पत्ताई जहा आतडा उस्सिताणि जाव पडिरूवाणि, अहवा सन्याचंति सव्वाणि चेव पउमरपोण्डरीयाणि, अणुपुचिताणि जाव पडिरूवाई, सव्वावंति च णं एगे पउमघरपोंडरीए जाव पडिरूवे, जुत्ता पोक्खरिणीए, तत्प्रयोजनं तु अह पुरिसे पुरित्थिमाओ दिसाए तीरे ठिचा एवं चदासी आत्मसम्भावितत्वात् अहमस्मि पुरुषः देशशः कालज्ञः क्षेत्रज्ञः, देशो येन यथा च तीयते, कालः दिवसो, कुशलो दक्षः, प्लवने उत्पतने च उत्पाटने च। पण्डितः, उपायशः तरितुं ग्रहीतुं पुनरुत्तरितुं च, विभत्ते वयसा वक्तव्यः अपोडशफा, मेधाविचि आशुग्रहणधारणसंपन्नः अवालोचुड़ो वा, व्यक्तबुद्धिा, एगडिताई वा सब्बाई एयाई, तेसु २ कंजेसु अधिकारित्वात्., मग्गण्णुति मग्गविद् जेण उत्तरिजइ मग्गस्स गतिआगति जो जेण वा कालेण गम्मइ उत्तरणं च, परकम्मण्णू तरित्तुं जाणइ, अहं इह अहमेकः एतस्पौण्डरीकं समर्थः, उत्पाटयितुं च, उण्णिक्खिचिस्सं उप्पाडेस्सं, इति वच्चा बइत्ता, अभिमुहं परकमे अभिपराक्रमेत् , यावत् अमिक्रमे तावत् महंते उदए ॥३१२।।
ANANDArtim umra Amoti walimanmame
[327]