________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक H], नियुक्ति: [१४२-१६५], मूलं [१-१५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
महर्णन
प्रत सूत्रांक
श्रीसूत्रक
ताङ्गन्चूर्णिः
[१-१५] ।
दीप अनुक्रम [६३३६४७]
|रीया, एत्धं पुण अहिगारो ॥१५७॥ गाहा, दन्बपोंडरीएण, तत्थवि सचित्तदन्वे गिहिअ वणस्सइकाइअजलरुहपउमवरपोंड
|रिएणाहिगारो, भावंमि अ समणेणं, कयरेणं समणेणं, जो सो खाइअणाणदसणचरितविणयऽझप्पजुत्तो, वुत्ता णिक्खेवणि॥३११ जुत्ती । इदाणिं सुत्तफासिअणिज्जुत्ती, अणुचरित्ते चेव सुतिअप्पा च कासइ वा उच्चइ 'उवमाइ पोंडरीए' गाहा, वण्णगुणो
वचएण तस्स णिप्फत्ती, अवा मूलाई तदंगोवचएण, एयरस दिद्रुतस्स को उवसंहारो?, जिणोवदेसणा सिद्धित्ति अहिगारो, स्यात् कथं सिद्धिं गच्छति ?, उच्यते-सुरमणुअंगाहा, उवगाणाम असंजया जीवा, चउण्हं गईणं उवगा भवंति, पभू चरित्तेण उवगा चरितं, तेण वा सिज्झइ, ते इमे मणुस्सा चेव, मणुस्सेसु अहिगारो, ते चेव महाजणणेतारो भवंति आश्रयणीया इत्यर्थः, तेसु | विसेसेण रायाणो, तेसु विसेसेण चक्रवर्तिनः, तंमि गाहिते प्रायेण सर्वलोको ग्राहितो भवति, उत्तममहता मार्गाः सुखमितरो
जनः प्रपद्यते, किंचान्यत्-'अवि दुस्साहियकम्मा' गाहा उकोसकालाहितीपओगेवि णेरइउगणिवत्तीए आउयसंबद्धे, | जिनोपदेशात् संबोहिं लधु केइ तेणेव भवेण सिझंति, ते अबंधमोक्खा, पड्डपन्नाणागते अमणुएहिं अहियारो, सा य पोक्खरणी | दुरोगाहा, कहं ?–'जलकद्दमाला' गाहा, जलमगाई कद्दमोवि अगाहो, कलंयुगावल्लिमाईउ वल्लीओ, पउमाणि उप्पलसंठाणा, | जंघाहिं वा बाहाहिं वा, विजा केवलणाणविजा, सुत्ताणुगमे सुतं उचारेयव्वं अस्खलितादि, "सुअं मे आउसं तेण' (सू०२)
इत्यादि, श्रुतं मया आउसंतेणेत्यत्र चत्वारः प्रकाराः, इह खु असिन् प्रवचनेसुवा, सूअगडस्स वावित्ते, एसुत्ति खंधो, पोंडरीएण 161 उवमा अतः पुण्डरीकाध्ययनं आदाणपदेण वा पोंडरीअं, से जहाणामए पोक्खरणी पोक्खरं णाम पउमं, पुष्कराण्यस्यां
संतीति पुष्करणी, सिआ, बहुदगा आतीरभरिता, सीदति तस्मिन्निति स्वेदः पङ्क इत्यर्थः, पुष्करिण्यर्थ उपलब्धो यया सालद्वत्था,
॥३१॥
[326]