________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक , नियुक्ति : [१४२-१६५], मूलं [१-१५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
महद्वर्णन
सूत्रांक [१-१५]
श्रीसूत्रकृ- तानचूर्णिः ॥३१०॥
AMSUTRA
दीप अनुक्रम [६३३६४७]
गाहा, तिरिच्छएसु वा जलयर थलयरा खयरा ॥१४८॥ गाहा, जलचरेसु मच्छादि जे पहाणवण्णादिजुचा, थलचरेसु सिंघाया ये च वण्णरुवादिजुत्ता, परिसप्पेसु फणि मणिरूवादिगुणजुत्ता, उम्परिसपेषु सर्पाः भुअपरिसप्पेसु मंडुगादी दरिसणता रूवतोय | पसत्था, खयरेसु देसणरूयसराइपसत्था हंसमयरा कोकिलाइ, मणुस्सेसु अरहंतचकवट्टी॥१४९॥ गाहा, देवेसु भवणवइ ||१५०|| गाहा, एवमार्यादि, सव्वेसि एतेसिं पहाणाओ पोंडरीया, वुत्ता सचित्तदव्यपोंडरीया, कंसाणं दूसाणं ॥ १५१॥ | गाहा, मिस्सगचित्वार्ण पहाणाणं देसा उवचिता अवचिया, अहवा समोसरिता उजलालंकारविभूसिया अरहंतचकवट्टिमादी, क्षेत्रपोंडरीआ खेत्ताई जाई ग्वलु ॥१५२।। गाहा, कालपोंडरीआ जीवा भवद्वितीए॥१५३।। गाहा, भवद्वितीए देवा अणुत्तरो| ववाइया, कायट्टितीए मणुस्सा सुहकम्मसमायारा सत्त भवम्गहणाणि सत्तट्ठ भवाणि चा, तद्भवे मोक्खं प्राप्तस्य सप्त, अप्राप्तस्याष्टी, अणुपरिअद्वितुं असंखेजवासाउएसु उववअंति ततो देवलोग, तिरिक्खजोणिएसु च जे पतणुकम्मा, परिकम्म रज्जु रासी ववहारे तह कलासवण्णे य । पोग्गल जावं तावं घणे य घणवग्ग वग्गे य ॥१॥ गणिते विशेषाः सर्वे, तत्थ रज्जुगगणितं पोंडरीयं, संठाणे चउरंसं संठाणं पोंडरीयं, एतेसि वियरीया कण्डरीआ, भावपोंडरीए-ओदइए उपसमिए ॥१५५॥ गाहा, ओदइए य भावे पहाणे अणुत्तरोववाइया तित्थगरसरीरं वा, उपसमिए उवसन्तमोहणिजा, खइए केवलणाणिणो, खओयसमिए चउदसपुची परमोही विपुलमई, पारिणामिए भवसिद्धीआ, उक्ता भावपोंडीआ, शेपाः कंडरीयाः ये अप्रधानाः । अहवावि णाण ॥१५६॥ | गाहा, णाणे मइणाणपहाणा जे उप्पचिआइमइजुत्ता, सुत्ते चउदसपुदी, ओहिणाणे परमोही, मणपजवनाणे पिपुलमई, सव्वेर्सि वा केवलं, दसणे खाइए, विरतिएवि खाइए, विणए अब्भुट्ठाणादिवियणजुत्तो जो अणासंसी अज्झप्पे परमसुकज्झाई, उक्ता पोंड
॥३१॥
[325]