________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
NAGAR
सूत्रक
आलोचनाद्या:
गचूर्णिः
प्रत
सूत्रांक
A
पण्णरसिं वज्जेचा अट्ठमी च णवी च छष्टुिं च । चउस्थि वारसिं च दोण्हपि पक्खाणं ॥१॥ पसत्थेसु वा रिक्खेनु 'मयसिरमा पुस्सो तिणि य पुब्बाइ मूलमस्सेसा। हत्थो चित्ता य तहा दस विद्धिकराई णाणस ॥१॥ जस्स वा अणुकूलं, अथवा 'संझागयं रविगतं विडेरं सग्गहं विलंपिं च । राहुहतं गहमिणं च वज्जए सत्त णक्खत्ते ॥१।। संझागतंमि कलहो होति कुभत्तं विलंविणक्खत्ते । बिडेरे परविजयो आइचगते अणिबाणी ।।१।। जं' सग्गर्हसि कीरइ णक्ख ते तत्थ दुग्गहो होइ । राहुद्दयंमि य मरणं गहभिण्ण लोहिउग्गालो ॥२॥ पण्णत्ती दिहिवाओ य दिवडूखेत्तेसु उदिसंति। गुणसंपया णाम पुचि विणेयो जह विणीतो इमे य से गुणा जइ अस्थि तो उद्दिस्सति-पियधम्मो ददधम्मो संचिग्गो बज्जभीरु असढोय। खंतो दंतो मुत्तो थिरव्यतजितिंदिओ | उज्ज् ॥१२असतो तुलासमाणो समितो तह साधुसंगधग्यो य । गुणसंपदोववेदो जोगो सेसो अजोगो तु ॥२॥णेयोऽभिव्वाहारोऽभिबाहरणमहमस्स साधुस्स । इदमुहिस्सामि सुत्तत्थोभयतो कालिअसुतंमि ॥३॥ दव्वगुणपज्जवेहि य भूतावायमि गुरु समादितु । पेढुट्टिमिणं मे इच्छामऽणुसासणं सिस्से ।। ४ ।। माहुणो पसत्थो वा अभिवाहरति, 'करणं तन्वाचारो गुरुसीसाणं चतुर्विधं तं च। | उद्देसो बायणया तहा समुद्देमणमणुण्णा ||१|| कत्थ लक्ष्मतित्ति जहा णमोकारो,णाणावरणिज्जस्स दुविधाणि फड्डुगाणि सबघा-1
तीणि देसघातीणि य, तत्थ सव्वघातीहिं उग्धातितेहिं देसघातिहिं उदिण्णेहिं उग्धातितोहें अणुदिण्णेहिं उबसामिएहिं विज्झविज्झ-IN माणस्स लब्भति, कथं लभतित्ति गयं, भणित सूतगडंति णाम अंगस्स, तस्स पुण सूयकडस्स 'दो चेव सुयक्खंधा अज्झयणाई हवंति तेवीसं । तेत्तीसं उद्देसा आयारातो दुगुणमेयं ॥१॥२३|| गाथा सोलसगंमी जेसि अज्झयणाणं ते इमे गाथासोलमगा, महन्ति अज्झयणाणि२ अहवा महंति च ताणि अज्झयणाणि२, तत्थ पढमो सुतखंधो गाधासोलसगा इइ नाव भणं तित्तिकाऊणं
दीप
SimilaTRA
अनुक्रम
LLPEPER
EATMELLETraum
PAHARASHIOPEUTITIAN HEAL
२१
[34]