________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत सुत्रांक
दीप
श्रीसूत्रक- णो सुतं भवति, समत्ते अज्झयणे सुयं भवति, तिहं सदणयाणं अपुव्ये सुतपज्जवे समये समये अफममाणस्स णियमा सम्मदिहिस्सा आलोचताजचूणिः
नादयः उवयुत्तस्स. णो सुर्य भवति, समत्ते कारओ सुतं भवति, एत्थ 'अंगेसु ताव युक्तो कत्ता सद्दकिरियोवयुत्तोचि । सद्दादीणमणण्णो | ॥२०॥ M7 परिणामो जेण सुतमतिओ ॥१॥ कत्ता णयतोऽभिहितो अथवा णयतोत्ति णीतियो णेया। सामाइयहेतुपयोजयारओ सो गयो |
य इमो ॥२॥ आलोयणाइ विणये खेचदिसा अभिग्गहे य काले य । रिक्वगुण. संपयावि य अभिवाहारे य अट्ठमयो ।।३।। नयतीति नैयायिका-गमयति एभिः प्रकारैः, एवंगुणसंपण्णा य जो सुताई देति सो णायकारी पायवादी य भवति, आलोयणा व सुतोवसंपया य दायव्वा पडिच्छगेणं, सिस्सेणावि जति मूलगुणउत्तरगुणा वा विराधिता ताहे उद्देसावितेण णिस्सल्लेण होता। | आलोयणसुद्धस्सवि देज विणीयस्स णाविणीयस्स । ण हि दिञ्जति आभरणं पलियत्तियकण्णहत्थस्स ॥१॥ सो विणीतो केरिसो, 'अणुरत्तो भनिगतो अमुई अणुअत्तओ विसेसष्णू । उज्जुमइ अपरितंतो इच्छितमत्थं लभति साधू ॥शा विणीयस्सविय कयमंगलस्स | तयविग्धपारगमणाय । दंजा सुकतोवयोगो दब्यादिसु सुप्पसत्थेसु ॥२॥ तत्थ दब्बे सालिवीधियागोधुमजवादिधण्णसमीपे, ण
तु तिलचणगादिसमीचे, खेनं पसत्थमपसत्थं वा, उच्छवणे सालिवणे पउमसरे कुसुमिए व वणसंडे । गंभीरसाणुणाए पदाहिणजले | | जिणघरे वा ॥१॥ दिज ण 3 भग्गनामितसुसाणसुण्णामणुण्णगेहेसुं । छारंगारकयारामेज्झादीदव्वदुद्रुसु ॥२॥ अथवा | | अस्थि काणिवि खेत्ताणि जेसु सज्झायो चेव ण कीरति जहा चैदेसे पण्णत्ती, सिंधुविसए य ण पढिअति, मसाणादिसु वा, एवं
जो जहिं । इदाथि तिषिण दिसाओ अभिगिज्झ उद्दिसियचं-'पुव्वाभिमुहो उत्तरमहो व देज्जाऽहया पडिच्छेज्जा । जाए जिणादयो | वा दिसाएँ जिणचेइआई वा ।।१।। कालेत्ति इमं अंग कालेण पढिज्जति, रातिदिणाणं पढमचरिमासु, अहवा उदिसंता-चाउद्दसिं.
अनुक्रम
[33]