________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक
श्रीसूत्रकवाङ्गचूर्णिः ॥१९॥
दीप
|ण कदाइ ण भवइ ण कयाइ ण भविस्सति भूयं च भवद य भविस्सति य धुवे णितिए अक्वए अधए अवट्ठिए णिचे ण एसउत्पमादिभावो केणइ उप्पायितोतिकटु, जयावि भरधेरवतेसु चोरिन्जति तयावि महाविदेहे वासे अवोच्छिण्णामेव, सेसाणं णेगमाण IAL विचार चउण्ह य संगहादीणं णयाणं उप्पण्णं कीरति, जेण पण्णरससुवि कम्भूमीसु पुरिसं पडुच उप्पजति, जति उप्पष्णं तिविधेणं सामिचेणं उप्पण्ण-समुट्ठाणसामित्चेण वायणसा० लद्धीसा०, एत्थ को णयो के समुप्पर्ति इच्छति', तत्थ जे पढमबजा योगमसंगइवहारा ते तिविपि उप्पत्ति इच्छंति, समुट्ठाणं जहा तित्थकरस्स सएणं उट्ठाणेणं, वायणाए वायणायरियस्स णिस्साए जहा भगवता गौतमखामी वाइतो, लद्धीए जहा भवियस्म किंचि निमित्तं दणं जातिस्मरणादिगं तदावरणिजाणं कम्माणं खयोवसमेणं उप्पजति, उज्जुसुतो समुट्ठाणं णेच्छति, किं कारणं, भगवं चेव उट्ठाणं स एव वायणायरिओ गोतमप्पभितीणं, तेण दुविध बायणासामित्तं लद्धिसामित्तं, तिणि सद्दणया लद्धिमिच्छंति, जेण उट्ठाणे वायणायरिए य विज्जमाणेऽवि अभवियस्म ण उप्पज्ज-- |ति, अभावात् , कतातंति गतं ।। केण कयंति य, ववहारतो जिणेदेण गणधरेहिं च, वस्सामिणातु णिच्छयणतस्स, सतो जातो पाषणं । 'केसु दम्वेसु कीरतित्ति णेगमस्स मणुण्णेसु दव्वेसु कीरति, जहा 'मणुणं भोयण भोचा, मणुण्णं सयणासणं । मणुण्णसि अगारंसि, मणुण्णं ज्झायते मुणी ॥१२॥ योगतेण मणुणं हवइ हु परिणामकारगं दव्यं । वभिचाराओ सेसा विति ततो सपदग्वेसु | ॥२॥ण सब्यपज्जयेसु, जेण 'सुत्ते ण सबपज्जबा' इति वचनात् , केसु दबेसुत्ती गतं । काहे य कारओ भवति, उद्दिद्वेचिय पोगमणयस्स कत्ताऽणधिज्जमाणोऽवि । जं कारण मुद्देसो मि य कज्जोवतारोत्ति ॥ १॥ संगहलवहाराणं पचासण्णतरकारणआणतो। उदिट्टमि तदत्थं गुरुपयम्ले समासीणो ॥२॥ उज्जुसुतस्त पढतो अपुब्बसुतपज्जवे ममए २ अक्रममाणो उपजुत्तस्स वा
अनुक्रम
[32]