________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
गणधराणां
श्रीसूत्रक- ताइन्चूर्णिः ॥१८॥
सादस्य:
___FEE
प्रत सूत्रांक
दीप
मिलाप्योऽर्थः, न शक्यते अक्षरमंतरेण प्रकाशयितुं प्रदीवमंतरेणेव तमसि घट इत्यतोऽमिलाप्य एवाक्षरगुणः, 'मति'ति मतिणाणविशुद्धयाए सव्वेवि समा, अक्षरसमा अक्षरसंघातणाए लद्धिओवि सब्वे समा, अथवा जहा जहा अक्षराणि मतिविशुद्धताए संघाएंति 'तहा तहा णिजरा भवति, 'तदुभययोगेणं ति वाइएण माणसेण य जोगेणंति कृतं सूत्रकृतं, सूत्रकृतं सूत्र-सूत्रकृतं सूचनाद्वा सूत्रं, 'सुत्तेण
सूइतत्ति य' गाथा ।।२शा सूइता प्रोता इत्यर्थः, उपलब्धव्या या, ते सुतपदेण अत्थपदा सहता, सूत्राणुसारेण ज्ञायत इति नासूत्रोऽौँ विद्यते, तेन पुनर्पुज्यमाना योजिताः, अयुज्जमानास्तु अपार्थकनिरर्थकादयः न योजिताः 'तो बहुविधप्पगारा जुत्तत्ति गर्छ पर्य कथ्यं गेयं चउबिहेण जातिबंधेण पयुत्ता, अथवा प्रतिज्ञादिपंचावयव विशेपेण प्रयुक्ता, ते पुण ससमयजुत्ता अणादीया, सम्भतिकालं तावत्प्रतीत्य संख्येयानि पदानि, कथं पुण ते अणंता गमा अर्णता पज्जवा?, अतीताणागतं कालं पड्डुच्च अणंता गमा अर्णता पज्जवा, पण्णवर्ग वा पद्धच अर्थता गमा अणंता पज्जवा, जेण चोदसपुयी चोदसपुधिस्स छट्ठाणपडिओ, गम्यते अनेनाथों इति गमका, गणधरा पुणो सब्वे अक्खरलद्वितो मतिलदिओ य तुल्ला यथा तुल्यवर्तिस्नेहा: पदीपाः प्रकाशेन तुल्या आदित्या वा तथाऽक्षरमतिलाभाभ्यां तुल्याः, अथवा यथा आदित्यः खभावतः प्रकाशयति एवं गणघरा अपि गणनिवर्तकस्य कर्मणः उदयाद्गणधारितं कुर्वति, एस्थ पुण इमाओवि गाथाओ भाणितव्याओ 'कताकतं केण कतं केसु य दब्वेसु कीरति बावि । काहे च कारओ वा णयतो करणं कतिविध वा ॥१॥ कथं, एताणि सच पयाई, तत्थ सुत्तकडं किंकतं कज्जति अकयं कज्जति ?,जं भणिय-कि उप्पण्णं कज्जति अणुप्पण्णं कज्जति ?, एत्थ गएहिं मग्गणं-केइ उप्पण्णं इच्छंति, केइ अणुप्पणं ति, ते य णेगमादी सत्त मूलणया, | तत्थादिणेगमस्स अणुप्पणं कीरति, यो उप्पण्यां कीरति, कम्हा ?, जहा पंचस्थिकाया णिचा एवं सूतकडंपि ण कयादि णासी
अनुक्रम
[31]