________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
मूत्रकरण
प्रत सूत्रांक []
श्रीसूत्रक- |'उदए'त्ति केसिंचि उदए वटुंतेहि केसिंचि अणुदए वढुंतेहिं पुरिसवेदे बटुंतेहिं कतं, 'उपसमें ति केसिंचि उत्समो केसिंचि ताङ्गचूर्णिः अणुवसमे, अथवा उबसमेत्ति खओवसमिए भावे वटुंतेहिं कतं, कार एव तस्योपदिश्यते, कथं पुण तेहिं कतं?, 'सोऊण ॥१७॥
| जिणवरमतं' गाथा (१८) तपणियमणाणरुक्खं आरूढो केवली अमितणाणी। तो मुअइ णाणबुद्धि भवियजणविरोधणट्ठाए ॥2॥ तं बुद्धिमएण पडेण गणधरा गेण्हिउं णिरवसेसं। तित्थंकरभासिताई गंति ततो पवयणट्ठा ॥२॥ एवं गणधरसलदिएदि
कृतं, सेसाणं मूलगणधरवञ्जाणं पुश्वकतं अधिञ्जतेहिं तदावरणिजाणं कम्माणं खयोवसमं काऊण कर्तति, एवं गणधरेहिं कृते FA को गुणः १, उच्यते-घेत्तुं च सुई सुहगुणणधारणा दातु पुच्छिउं चेव । एतेण कारणेणं जीतंति कतं गणधरेहिं ॥१॥ अज्सव
| साषणं कतंति-पसस्थेहिं अज्झवसाणेहिं कतं, ण पूयासकारवित्तिहेतु वा. उक्तं हि-"पंचर्हि तु ठाणेहि मु अधिजेआ, तंजहाAणाणट्ठताए०, वइजोगेण पभासति गाथा ।।१९।। यद्भगवान् भाषते स वाग्योग एव, न श्रुतं, श्रुतस्य क्षायोपशमिकचादित्युक्तं,
वाग्योगस्तु नामप्रत्ययत्वादोदयिको, विज्ञानमप्यस्य क्षायिकत्वात् केवलं, शब्दस्तु पुद्गलात्मकत्वात् द्रव्यश्रुतमात्र, अतोन भावश्रुतमिति, अतो वइजोगेण अरहता अत्थो पगरिसेहिं भासितो पभासिओ, केसि ?, 'अणेगजोगकरणा(गंधरा)ण साधूणं' ते य के', | गणधरा, कथं पुण ते अपोगजोगकरणा ?, उच्यते-जतो अणेगविधलद्धिसंपण्णा, तंजहा-कोबुद्धी बीयबुद्धी पयाणुसारी खीर-IN सप्पिमधुशासबाओ, वइजोगेण कतं तित्थंति तित्थगरेहिं यइजोगेण पभासिते हि गणधरेहि वहजोगेण चेव सुत्तीकतं, तं पुण गहितं 'जीवस्स साभावियगुणेहिं ति पागतभासाए, स सभावगुणः, वैकृतस्तु संस्कृतभाषा, आगंतुक इत्यर्थः, तं च पुण एवं "अक्वरमतिगुणसंघातणाए' गाथा ।।२०।। अक्षरगुणो णाम एकैकमणतपर्याय अक्षरं, अक्षरामिलापो वा अक्षरगुणो, अमौ ह्य.
SE
दीप
अनुक्रम
ONS
MISSI
॥ १७॥
[30]