________________
आगम
(०२)
प्रत सूत्रांक
[]
दीप
अनुक्रम
[]
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], निर्युक्तिः [१-३५], मूलं [-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रकृ चूर्णि ॥ २२ ॥
तेण गाथा क्सिया सोलस णिक्खिवितव्या सुतं णिक्खिवितन्वं खंधो णिक्खिवितच्चो, 'णिक्खेवो गाथाए ॥ २३ ॥ गाथा णामादि चतुर्विधा णामठवणाओ गयाओ, दग्वे जाणगसरीरभवियसरीरवइरित्ता पत्तयपोत्थयलिहिता, भावगाथा दुविधाआगमतो णोआगमतो य, आगमतो जाणए उपयुक्त्ते, गोआगमतो एयं चैव, सोलसयं गामाइ छविधं, णामठवणाओ तह चैव, वरितं सोलसमचित्तचितमीसगाणि दव्त्राणि, खेतसोलसगं सोलस आगामपदेसा, कालसोलसयं सोलस समया, सोलससमयठितियं वा दयं, भावसोलसयं इमाणि चैव मोलस अज्झयणाणि खयोवसमिए भावे, सुत्ते खंधे य चउको णिक्खेवो पूर्ववत्, जाब भावसंधी एतेसिं चैव सोलसण्ड अज्झयणाणं समुदयसमितिसमागमेणं गाथासोलसयसुत्तखंधोति लब्भति, गाथासोलसया इमे अत्याहिकारा भवति, ससमयपरममयपरूवणा य० गाथा ||२३|| पढमज्झयणे ससमयपरसमयपरूवणाए अधिगारो १, वितियज्झयणाधियारोपण ते ससमयगुणे परसमयदोसे य णाऊ ससमए संबुज्झियन्वं २, तत्तिगज्ायणाहिगागे संबुद्धो संतो जत्थ उवसग्गेणं चालिअ ३, चउत्थायणाओ इत्थिदोसविवजणा, तेऽवि अणुलोम उवसग्गा चैव उवसग्गभीरुणो थीवस (२५) पडिलोमगा वा ४, पंचम अज्झयणाहियारो जो उवसग्गभीरू इत्यीवसमोगओ बहुयं पावं अजिऊण णरएस उबवजति ५, छडुस्स एवं जाणिऊणं महप्पा महावीरो उवसग्गाणि जिणित्ति इत्थीपसंगदोसा य दोसे जाणित्तु इत्थिगाओ वजेत्ता निव्वाणं गतो भगवान् अतो आयरिओऽवि एवं चेव चैव सीसस्स उवदिसन्तो हक्वाति जहा सम्मए जहअ उवसग्गा यणिजिणितया इत्थिगाणि उ वजेताओ एवं सीलं वं च भवति ६, परिचतणिसीलकुसील० गाथा ||२६|| सत्तमए णिस्सीला गिहत्था दुस्सीला अण्णउत्थिया सममवि पामत्थादयो कुशीला वजेत्ता सयं च शीलवता भवितवं ८, अहमस्स सयं सीलवता पाऊण वीरियदुर्ग पंडितवीरिए
[35]
गाथादि निक्षेपाः
॥ २२ ॥