________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१६], उद्देशक [-], नियुक्ति: [१३७-१४१], मूलं [गाथा ६३२-६३५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
अवतादिवजितत्वादि
प्रत सूत्रांक ॥६३२६३५||
दीप अनुक्रम [६३२૬૩૨/રી.
श्रीरक्षक
पणओ णावणते ण उष्णते अणुण्णते, उण्याओ णामादि चतुर्विधो, दण्णतो जो सरीरेण उणणतो, भावुण्णतो जात्यादिमद- जागचूर्णिः
| स्तब्धो, एवं खान अवनतोऽपि शरीरे भजितः, भावे तु दीनमना न स्यात् , अलाभेन च ण मे कोइ पूयतित्ति पो दीनमणो ||३०७॥ होजा, 'दते दविए बोसट्टकाए' पूर्ववत् , 'संविधूणिय विरूवरूवे परीसहोवसग्गेति, एगी भावेण विधुणीय संविहुणीय,
| विरूवरूवेति अणेगप्पगारे वायीसं परीसहे दिवाई सउबसग्गे 'अज्झप्पजोगसुद्धादाणे' अध्यात्मैव योगः अध्यात्मयोगेन शुद्वमादानं इति अज्झप्पजोगसुद्धादाणे 'उपट्टिते' सयमुट्ठाणेणं ठितप्पा गाणदसणचरित्तेहिं 'संखाए' परिगणेतो गुणदोसे 'परदत्त
मोइचि परकडपरणिहितं फासुएलणिजं झुंजतित्ति, एवंविधो अदुविधकम्मभेत्ता भिक्खूचि बचे । इदाणिं णिग्गंथो-एस्थवि IPAणिग्गंथो जह दिढेसु ठाणेसु वडति, तेचि य समणमाहु मिक्खुणो णिग्गंथे, किंच णाण ?, एगो एगविऊ, एगे दयओ भावओ
य, जिणकप्पिओवि दवेगोवि भावेगोवि, थेरो भावओ एगो, दबओ कारणं प्रति भाज्य इत्यादि, एगविक एकोऽहं न च मम | कश्चित् , अथया 'एगे'त्ति एगचिई, एते दिट्ठी, इणमेव णिग्गंथं पावयणं नान्यत् 'बुद्धिति धम्मो बुद्धो, सोताई कम्मासवाई | दाराई ताई छिणाई जस्स सो छिष्णसोतो, लोगेवि भण्णाइ-छिण्णसोता ण दिन्ति, सुठ्ठ संजुते सुसंजुत्ते, सुटु समिए सुसमिए, समभावः सामायिक, सो भाइ-सुठु सामाइए सुसामाइए, आतवादपत्त वित्ति अप्पणो वादो अत्तए वादो २ यथा-अस्त्यात्मा | नित्यः अमूर्नः कर्ता भोक्ता उपयोगलक्षणो य एवमादि आतप्पवादो, सो य पतेयं जीवेसु अस्थिति, न एक एव जीवः राबव्यापी | एवं जणो, विदुः विद्वान् , दुहओत्ति दव्यओ भावो य सोताणि इंदियाणि, दबतो संकुचितपाणिपादो, लोएस कारणाणि सुगमाणोवि ण सुणति, पेच्छमाणोषि ण पेच्छति, भावतो इंदियत्थेसु राग दोसं ण गच्छति, अतो दुहतोवि सोतपलिच्छिणो,
॥३०७॥
[320]