________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१६], उद्देशक [-], नियुक्ति: [१३७-१४१], मूलं [गाथा ६३२-६३५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
सूत्रांक
धर्माथि
मे त्वादि
||६३२६३५||
श्रीमत्रक णो पूयणट्ठी ण पूयासकारादि पत्थेति, पूइजमाणोवि ण सादिजइ, 'धम्मट्टी' णाम धम्ममेव चेष्टते भापते वा, नान्यत् , ताङ्गचूर्णिः 'धम्मविऊ'त्ति सर्वधर्माभिज्ञः 'नियागं' णाम चरितं पडिवण्णो, समयं च सम्यगाचरन् ‘दंते दबिए बोसहकाए णिग्गंथेत्ति ॥३०८।। विज्जू विज्जुत्ति विद्वान् , सेवमाणाण व भयंतारो,'स' इति निर्देशः स माहणः समणः भिक्खू णिग्गंथेतिया, एवमनेन प्रकारेण
प्रयुक्तः आयागविभेयं गेण्हति, भयंतारो इहलोगादिभयात्रातारो, वेमित्ति अञ्जसुहम्मो जंबुणाम भणति, भगातो बदमाणमामिस्सुवदेसेण ब्रवीति, न खेच्छया इति, तंजहा-एगे एगविद् एगे दबतो भावओ, जिणकप्पिओ दब्बेगो भावेगोवि, थेरा दन्यतो कारणं प्रति भइया, एगविऊ एकोऽहं न मे कश्चित् , अथवा एगविदो एगदिट्ठी, ओहओ इणमेव निग्गंथं पावयणं, दुहतो
दव्यतो भावतो य परिच्छिण्णे, ण पूयणट्ठी णाम पूयासकारादि पत्थेति, पूइजमाणोविण साइआइ पंचसमितिओ, धम्मट्ठी णाम धर्म Pएव आचेष्टते भापते वा, भुंक्ते सेवत्ते चा, नान्यत् प्रयोजन, धर्मवित्ति सर्वधर्माभिज्ञः नियाकं नाम चारित्रं तं पडिवण्णो, समि
गत्ति सम्यक् चरेत् , दंते दंविए बोसट्ठकाए, एवंगुणजातीए णिग्गन्थे विजा, विजेत्ति विद्वान् ॥ गाथाषोडशकचूर्णिः संमत्ता पढमो सुयक्खंधो सम्मत्तो॥
दीप
अनुक्रम [६३२६३२/२]
Pus PITITION GRANTIANELECTRICITIHASTHMAITADIUMLama Lam a
समत्तो पढमो सयक्खधो
TO
॥३०८॥
प्रथम-श्रुतस्कन्ध: समाप्त:
...अथ द्वितिय-श्रुतस्कन्धः आरभ्यते
[321]