________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१६], उद्देशक [-], नियुक्ति: [१३७-१४१], मूलं [गाथा ६३२-६३५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
विरताद्यर्थः
सूत्रांक
||६३२६३५||
दीप अनुक्रम [६३२૬૩૨/૨]
श्रीरात्रफ-1 / पिछदोसकलहअब्भक्खाणपेसुष्णपरपरिवादभरतिरतिमायामोसं, णस्थि मिच्छादसणसले, तस्थ पेजं-पेमं रागोत्ति भणितं होति, ताङ्गचूर्णिः दोसो अप्रीति, कलहो विग्गहो सपक्खे परपक्से वा, अग्भक्खाणं असम्भूतामिनिवेसो यथात्वं इदमकापीः, पैसुणं करेति पिसुणो, ॥३०६॥
पर परिवदति दुस्सीलादीहि, अरती धम्मे अधम्मे रती, मायामोसं मायासहियं सदनृतं, मिच्छादसणं-'पास्थि ण णिचो ण कुणति कतंण वेदेति णस्थि णिब्याणं । णस्थि य मोक्खोपायो छम्मिच्छत्तस्स ठाणाई ॥१।। एतं सल्लं मिच्छादसणसलं, एवमादीसु पावकम्मेमु जो विरतो सो विरतसव्वपावकम्मे, ईरियादीहिं समितो, णाणादीहिं सहितो, सदा सव्यकालं, 'यती प्रयत्ने' सर्वकालं प्रयत्नवानिति, णो कुज्झेज्जा ण माणं करेज्ज, एवंविधो गुणजुत्तोसऽवीन्ने हिंसत्थमुग्वाडेहि उवदिस्लति माहणेति बचो, भणति
श्रमणगुणप्रसिद्ध उपदिशंतो, एत्थवि समणे य एते पापकर्मविरताद्या माहणगुणा बुत्ता जाय माहणेत्ति, एत्थं पुण ठाणे समणोवि PA वचो अनेन सत्रेण, इमे चाग्रे, तंजहा-अणिस्सिते अणिदाणे अणिस्सितेत्ति सरीरे कामभोगेसु य, अणियाणचि ण णिदाणं
करेंति, आदाणं च येनादीयते तदादानं, रागदपौ हि कर्मादानं भवति, अतिवातं च आयुःप्राणा इंदियनाणा एभ्यः विजोएति | अतिपात इत्यर्थः, 'वहिद्ध' मैथुनपरिग्रही, एगग्गहणे सेसाणवि मूमावादादत्तादाणाणं गहणं कतं भवति, उक्ता मूलगुणाः, उत्तर| गुणास्तु 'कोहं च माणं च मायं च लोहं च पिजं च दोसं च, इचेचं जओ जओ आदाणाओ, इति एवं इच्चेवं, जओ प्राणा तिपाततः मृपावादादा आत्मनः प्रवेपहेतून पश्यति तस्माद् , आदानं कर्महेतुरित्यर्थः, पुवं पडिविरते'त्ति, पूर्वमादानं चेव, ततो विरतो भावप्राणातिषातवेरमणमनुवर्तते, एकग्गहणेन मृपावादादिविरतोवि, स एवं भवति(सिआ) दंते इंदियदमेणं, दविओ रागद्वेपरहितो, वोमट्टकाए, गच्छवासी गच्छनिर्गतः 'समणे' इति वाच्यः, भिक्षुरिदानी, एत्थंपि मिक्खू इमो बाच्यो, तंजहा-अणु
॥३०६
[31]