________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१६], उद्देशक [-], नियुक्ति: [१३७-१४१], मूलं [गाथा ६३२-६३५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
अशेषाध्ययनार्थः
प्रत सूत्रांक ||६३२६३५||
चूर्णिः
दीप अनुक्रम [६३२६३२/२]
श्रीआचा
- सिज्झितब्वय धुमि । अणिगृहियवलदीरिओ तबोपहाणेसु उज्जमति ।।१॥ किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । गि सूत्र-1 होइ ण उञ्जमियव्वं सपञ्चवायमि माणुस्से ? ॥२॥ सत्तमे कुसीलदोसे जाणेतो ते परिहरेंतो सुसीलोवचिओ अट्ठमे पंडितविरिय
| संपष्णो णवमे धम्मे भणितं धम्ममणुचरंतो दसमे संपुण्णसमाधिजुतो एकारसमे संमं भावमग्गमावण्णो घारसमे कुतित्थियदरि-1 ॥३०५|
सणाणि जाणमाणो असहंतो तेरसमे सिस्सगुणदोसविद् सिस्सगुणे णिसेवमाणो चोइसमे पसत्थभावगंथभावितप्पा पण्णरसमे ६अध्य
आयातचरित्तावस्थितः एवं विधे भवति । दंते दविए वोसट्टकाएत्ति बचे, तत्थ दंतो इंदियणोइंदियदमेणं, इंदियदमो सोईदियदमादि पंचविधो, णो इंदियदमो कोहणिग्गहादि चतुर्विधो, दविए रागदोसरहितो, बोसट्ठकाएत्ति अपडिकम्मसरीरो उच्छुढसरीरेचि बुलं होति, एवंविधो वाच्यः माहणेत्ति वा समणेत्ति वा भिक्खुत्ति वा मा हण सव्वसचेहि भणमाणो अहणमागो य माहणो भवति, मिचादिसु समो मणो जस्स सो भवति समणो, अथवा 'णस्थिय से कोइ वेसो पियो वा०"मिट दारणे' क्षु इति कर्मण आख्या तं भिंदंतो भिक्षुर्भवति, बझभंतराओ गंथाओ णिग्गतो णिग्गंथो, एवमेते एगट्ठिया माहणणामा चत्तारि, | बंजणपरियारण वा किंचि णाणलं, 'अत्थो पुण सो चेव, पडियाबुझंति' सिलोगो, सिस्सो पडिभणति आयरियं, पुच्छितित्ति बुइयं होति, अथवा आहुः गणधराः-भंते ! ति भगवतो तित्वगरस्स आमतर्ण, कथं दंते दविए?, कथमिति परिप्रश्ने, कथमसौ पण्ण
रसज्झयणेसुवि दंते दविए बोसट्ठकाए 'स' वाच्यः, माहणेति वा तं णो ब्रूहि महामुणी! तदिति तकारणं हि भो महामुने, 10 एवं पुच्छितो भगवं पडिभणति-इति विरए सबपावकम्मे इति एवंविधेण पगारेण जे एते अज्झयणेसु गुणा सुता तेहिं जुत्तो
विस्तसब्बसावजकम्मो सब्यसावजजोगविरतोचि भणित होति, अथवा विरतसव्यपावकम्मोत्ति सुत्तेण एतदेव भणितं, तंजा-
३०५॥
[318]