________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१६], उद्देशक [-], नियुक्ति: [१३७-१४१], मूलं [गाथा ६३२-६३५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
अध्ययन
प्रत सूत्रांक ॥६३२६३५||
श्रीसूत्रकतानचूर्णि ॥३०॥
दीप अनुक्रम [६३२६३२/२]
सूइज्जइ, णामणिप्फण्णे एगपदं गाहत्ति, णामं ठवणा ।। १३० ॥ गाथा, पत्तयगाधद्ध, यति रिचा दबगाहा पत्तयपोत्थगलिहिता जहा 'वीर ! वसभभमराणं कमलदलाणं चउण्ह णयणाणं । मुणियविसेसा अस्थी अच्छीसु तुम रमइ लच्छी॥१३॥ अथवा इमा चेव गाथा यस्मिन्नेव पत्रे पुस्तके वा लिखिता, होति पुण भावगाहा ।। १३८ ।। गाहासु उपओगो सागारोवयोगोत्तिकाऊण खओवसमियं सव्वं सुतंतिकाऊण खओवसगियणिप्फण्णा, सा पुण मधुरामिधानजुत्ता, चोयतो वा पुच्छंतो वा परियट्टतो वा गायतीति गीयते वा गाथा, अस्या निरुक्तिः गाथीकताव अस्था ।। १३९ ।। गाथा, ग्रथ्यत इत्यर्थः, अथवा सामुदएण छंदेणं
एत्थं होति गाथा एसो अमोवि पजाओ पण्णरससु अज्झयणेसु पिडितत्था अवितह इह सूयंती, तंमि एवं पिंडियवयणेण 0 गाथीकते अत्थे जतितव्वं घडियव्यं गंतव्वं च, तेण पंथोवदेमणा, ततो गाथासोलसमे अज्झयणे ।। १४१ ॥ गाथा, एवमे
तेसुवि सोलससुवि गाथासोलसएसु यथोक्ताधिकारिकेपु अणगारगुणा वर्ण्यते अगुणांश्च दर्शयति(त्या)प्रतिषिध्यन्ते येन तेषां पोडWशानामध्ययनानां गाथासोलसमीति तेनोच्यते गाथापोडशानि, णामणिफण्णो गतो । सुत्ताणुगमे सुसमुचारेय, 'अहाह भगवं'
सूत्रं, अथेत्ययं मङ्गलवाची, आनन्तर्ये च द्रष्टव्यः, यदिदं प्रागुदितानां पञ्चदशानामध्ययनानामनन्तरे वर्तते, आदौ मंगलं बुझेअचि, इहाप्यथशब्दः, अन्तेन सर्वमङ्गल एवायं श्रुतस्कन्धः, भगवानिति तीर्थकरः, एवमाह-जे एतेसु पण्णरससु अज्झयणेसु साधुगुणा बुत्ता तेसुवि जहावस्थितो, तत्थ पढमज्झयणे ससमयपरसमय विऊ संमत्तावस्थितो वितियज्झयणे णाणादीहिं विदालणीएहि कर्म विदालतो ततिए जहाभणिते उपसग्गे सहमाणो तत्थविह इत्थीपरीसहो गरुउत्ति तज्जयकारी चउत्थे पंचमे पारगवेदणाहितो उच्चियमाणो तप्पओगकम्मचयरित्तो छठे जहा भट्टारएण जतितं एवं जयमाणो, अविय 'तित्थयरो सुरमहिओ चउणाणी
॥३०४॥
[317]