________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१४], उद्देशक [-], नियुक्ति: [१२७-१३१], मूलं [गाथा ५८०-६०६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
विभज्यवादादि
प्रत सूत्रांक | ॥५८०६०६||
तागचूर्णिः ॥२९५॥
दीप अनुक्रम [५८०
वाद एव वक्तव्य:-अहं तावदेवं मन्ये, अतः परमन्यत्रापि पुच्छेञासि, अथवा विभज्यवादो नाम अनेकान्त पादः स यत्र २ यथा युज्यते तथा २ वक्तव्यः, तद्यथा-नित्यानित्यत्वमस्तित्वं वा प्रतीत्यादि, किं कथयति ? केन वा कथयति? सत्या असत्यामृषा च भाषादुर्ग, संमसमुट्टितेहिं पढमचरिमाओ दुवे भासाओ, सम्म समुट्ठिते, ण मिच्छोवहिते, जहा उदाइमारगो, चोदकबुद्ध्या वा वेतण्डिका वा करेजा, सनीएत्ति सम्यक् आशुप्रज्ञः उक्तः। किंच-'अणुगच्छमाणे वितहं विजाणे.' ॥६०२।। प्रत्तं. | तस्यैव कथयति कश्चिद् ग्रहणधारणासंपन्नः यथोक्तमेवावितहं गृह्णाति, कश्चित्तु मन्दमेधात्री वितथं हि जाणति, तक मंदमेघसं तथा २ तेन प्रकारेण हेतुदृष्टान्तोपसंहारैः, यथा २ प्रतिबुद्ध्यते तथा साधु सुष्टु प्रतियोधयेत् , न चैन कर्कशाभिगिराभिरभिहन्येत् , घिग मूर्ख ! किं तवार्थेन ? स्थूलबुद्धे!, एवं याचा अककसं, कायेनापि न क्रुद्धमुखः, हस्तवक्रौष्टविकारैः वा, मनस्तु नेत्रवविकारेण अनादरेण गृह्यते, सर्वथा अकर्कशे, किंच-तत् कुन्नचिद्भाव क्वचित् खसमये परसमये वा तथोत्सर्गापवादयोः ज्ञानादिपु द्रव्यादिगज्ञापनायां चा न कुत्रचिद्भापां विहिंसेत् , परुपमृपावादादिदोपः, तस्य वाऽबुद्ध्यमानस्य श्रोतुन कुत्रचिद्भापां चिहिंसेत , अहो भंगा लक्ष्यन्ते, न निन्ददित्यर्थः, निरुद्धगं चार्थमाख्यानं वा न दीर्घ कुर्यात् अधिकाथैः, सो अत्थो वत्तव्यो जो अत्थो अक्खेहि | आरूढो"अपक्खर महत्थं'चउभंगो जहा जहा परूविज्ञा० हंदि महता चङगरत्तणेण अत्थं कथा हणति ॥१॥ किंच-'समालवेजा'
॥६०३।। वृत्तं, सोभणं समयं वा कधेजा, पडिपुन्नभासी अद्वेहिं अक्खरेहिं अहीनं अक्खलियं अमिलितं निमामियं जहा गुरुसगासे व निशान्तं ममीक्षिनं वा बहुशः तथा सम्यगर्थदर्शी कथयति, समिया नाम सम्यक, यथा गुरुपकाशापधारितं सम्यक् अर्थ पश्यन्ति
मभियाअगुदमी नाहमाचार्य इतिकृत्वा, संति वा श्रोतारः यत्किश्चित् कथयितव्यं तेण हि, आणाइ सुद्धं बयणं आज्ञा, यथा गुरु
६०६]
।।२९५॥
[308]