________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१४], उद्देशक [-], नियुक्ति: [१२७-१३१], मूलं [गाथा ५८०-६०६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
आज्ञा| सिद्धादि
प्रत सूत्रांक ॥५८०६०६||
दीप अनुक्रम [५८०६०६]
श्रीवत्रक- णोपदिष्टं तथैवोपदेष्टव्यं, आज्ञासिद्धं नाम यथोपधारितं, तास्वविकल्पितं वचन मिति सुत्तमत्थो वा, विविध वैध जुंजेजा, कथं , ताङ्गचूर्णिः
उसग्गे उस्सग्गं अववाए अवघात, एवं ससमए ससमयं परसमए परसमयं, तदेवं युज्यमानः कंखेजया पावविवेग भिक्खू, ॥२९६॥
कथं मम वाचयतः पापविवेकः स्यात्, न च पूजामत्कारगौरवादिकारणाद्वाचयति, किंच-'अहावुइयाई सुसिक्खएज्जा'वृत्त
॥६०४।। यथोक्तानि अहावुझ्याणि सुट्ठ सिक्खमाणे सूत्रार्थपदानि दुविधाए सिक्खाए जएजसुचि घडेजसु पडिक्कमिजसु आसेवPणाए सिक्खाए, अतिप्रक्रमलक्षणनिवृत्तये व्यपदिश्यते-णातिवेले वएजा, वेला नाम यो यस्य सूत्रस्यार्थस्य धर्मदेशनाया वा काला,
वेला मेरा, तां वेलां नातीत्य अयादित्यर्थः, एवं गुणजातीयः से दिट्टिम म इति स यथाकालवादी यथाकालचारी च दृष्टिमानिति सम्यग्दृष्टिः, सपक्खे परपक्खे वा कथां कथयन् तस्कथयेत् जेण दरिसर्ण ण लूसिञ्जइ, कुतीर्थप्रशंसाभिः अपसिद्धान्तदेशनाभिर्वा न श्रोतुरपि दृष्टिं दूषयेत् , तथा २ तु कथयेत् यथा २ अस्य सम्यग्दर्शनं भवति स्थिरं वा भवति, यश्चैवंविधं स जानीते उपादेष्टुं ज्ञानादिसमाधिधर्ममार्ग, चारित्रं च जानीते सः, एवं अलूसए ण य पच्छन्नभासी०॥६०५॥ वृर्च, अलूसकाः सिद्धान्ताचार्याः, प्रकटमेव कथयति, न तु प्रच्छन्नवचनैस्तमर्थं गोपयति, अपरिणतं वा श्रोतारं प्राप्य न प्रच्छन्नमुद्घाटयति, अपवादमित्यर्थः, मा भूत 'आमे घडे णिहितं' किंच-अणुकंपाए ण दिजति, न सूत्रमन्यत् प्रद्वेषण करोत्यन्यथा वा, जहा रणो मसिजो उज्ज्वलप्रश्नो नामार्थः तमपि नान्यथा कुर्यात् , जहा 'आवंती के आवंती-एके यावंती तं लोगो विप्परामसंति' सूत्रं सर्वथैवान्यथा न कर्त्तव्यं, अर्थविकल्पस्तु स्वसिद्धान्ताविरुद्धो अविरुद्धः स्यात् , किमन्यथा क्रियते ?, उच्यते, सत्थारभत्तीए शासतीति शास्ता शास्तरि भक्तिः सत्थारभत्तीः स भवति सत्थारभक्तिः, अनुविइणं तु अणुचिंतेऊण, वदनं वादः, तदनु विचिन्त्य वदेत् , तच श्रुत्वा
S
[309]