________________
आगम
(०२)
प्रत
सूत्रांक
||५८०
६०६||
दीप
अनुक्रम
[५८०
६०६]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१४], उद्देशक [-], निर्युक्तिः [१२७-१३१], मूलं [गाथा ५८०-६०६] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२ ], अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि
श्रीसूत्रकृ
नाचूर्णि
॥२९४॥
प्रजायत इति प्रजाः यामां कथ्यते, तासु प्रजासु, खियो वा प्रजा, न कीर्त्तिमिच्छेत् असाधूनां धर्माः २ तान् असाधुधर्मान् न संव एजा, ते च दर्पमदाहंकारादयः, अथवा न तत्कथयेत् येन असाधुधर्माणां सद्ध्यानं भवति, पचनपाचनादीनां, असंयतदानादि या न कुतीर्थिकान् वा प्रशंसंति, किंच- 'हासंपि णो संघति० ॥ ६००॥ वृक्षं, हास्येनापि नो पापधर्मं संचयेत् यथेदं छिंदत भिदन वा खाद मोय वा, अथवा हास्येनापि न प्रशंसयेत् कुप्रवचनानि शाक्यं ब्रुवते - अहो तुज्यं सुदिहं जं वरचोल्ला वट्टंति, सुहं चैव धम्मं तुझे करेह, यद्यपि सोलंठं तथापि न वक्तव्यं मा भूदन्येषां पात्रबुद्धिः स्यात्, गोमढं खजति गोचम्मेसु वधं, जायेति रागद्वेपरहितः, न विगंतन्त्रं सद्भूतं, फरुसं अतिजाणति, रागद्वेपबन्धन भावात् परुषः- संयमः कर्मणामनाश्रय इत्यर्थः, तथ्यं -संयमं, अभिमुखं जानाति यथा सो वाग्दोषान्न विराध्यते यथा वाऽऽचार्यते तथा च कथयति, अथवा कथयन् कथां लब्धिगर्वितो न भवति, नैवार्थकं पदं, किं १, लब्ध्वा गर्वितो भवति, जहा तुच्छस्स कहेति-तणहारगस्तवि तहा रायस्स, जहा जहा तुच्छरस तहा तहा राज्ञोऽपि, प्रकथनो नाम नो धर्मथित्वेनान्येन वा आत्मानं कथयति श्लाघयतीत्यर्थः, अपरिच्छंतं वा नाव कंसेति, चमढयतीत्यर्थः, तत्र न अन्येषामपि संयतानामुदुरुस्ती, अथवा न तुच्छए आत्मानं मौनपदेन प्रकथयति, यथाऽहमीदृशो अनन्यमदृशो वा अणाइलेति न धर्म देशमानो, न आतुरो भवति, मन्यादितो वाऽऽकुलः -व्याकुलो भवति, अपरियच्छन्ते वा परे, सिद्धताविरुद्धानि सेवन्ते इत्यविरुद्धसेवी, न च विरुद्धयते तेन सह यस्य कथयति । किंच 'संकेज याऽसंकित भाव भिक्खू० ॥ ६०१ ॥ वृत्तं यत्र शंकितमस्य ज्ञानादिषु तन्न कथयति अपृष्टः पृष्टो वा शंकेत अशङ्कितभावः, एवं तावत् ज्ञायते, अतः परं जिना जानंति, भावो नाम ज्ञानं, सङ्किनज्ञानमित्यर्थः न च तद्भापते कथयति वा येनान्यस्य शङ्का भवति, विभज्यवादी नाम भजनीयवादः, तत्र शङ्किते भजनीय
[307]
असाधुध
मवदनादि
॥२९४॥