________________
गम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१४], उद्देशक [-], नियुक्ति: [१२७-१३१], मूलं [गाथा ५८०-६०६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
श्रीसूत्रक
प्रत सूत्रांक ||५८०६०६||
ताजचूर्णिः
JAMISARTAN
॥२९३॥
दीप अनुक्रम [५८०६०६]
अत्धेण सरितेणं तो संघमज्झयारे चवहरितुं जे सुई होति, अच्छिद्दपसिणवागरणा अकेवली केवली वा रयणकरंडसमाणा, कुत्ति- अनाच्छा
दनादि यावणभृता कथा, चोदसदसणवपुथ्वी जाव दसकालियंति, संसोधितुं अविच्छिन्नोच्छित्ति करेति, तं पुण कहतो-'णो छादएका वृत्तं ॥५९८।। मत्सरित्वेनार्थे नाछादयेत् पात्रस्य, धर्मस्य कथां कथयन्त्र सद्भूतगुणान् छादयेत् , नवा चायणारिय छादयेत् , लूसितं भग्नमित्यर्थः, लूसित्ता णाम अवसिद्धांतं कथयति सिद्धान्तविरुद्धं वा, माणं ण सेवंति प्रज्ञामानमाचार्यमानं वा, संशयानात्मनः परस्य वा छेत्तुं न मदं कुर्यात् , न वा प्रकाशवेदात्मानं यथाऽहमाचार्यः, णयावि पपणे परिहास कुजत्ति प्रज्ञावान् प्राज्ञः, न चेदृशीं कथां कथयेत् येन श्रोतुमात्मनो वा हास्यमुत्पद्यते, अपरियच्छते या परे अण्णहा वा अबुझमाणे न प्रज्ञामदेन परिहासं | कुर्यात् , यथा' 'राजा तथा प्रजेतिकृत्वा न सर्वत्रैव परिहासः, ण याऽऽसियावायंति 'शंसु स्तुतौ तस्याशीर्भवति स्तुतिवादमित्यर्थः, न तदानबन्दनादिभिस्तोपितो यात-आरोग्यमस्तु, ते दीर्घ चायुः, तथा सुभगा भवाष्टपुत्रा इत्येवमादीनि न व्याकरेव , एवं वाक्समितिः स्यात् , किंनिमित्तमाशीर्वादो न वक्तव्यः ?, उच्यते, भूताभिसंकाए(इ)दुगुंछमाणा(णे)' ॥५९९।। वृत्तं, भूतानि अभिसङ्केयुः सावद्याभिधायिनः अत इदमपदिश्यते, भूतानि यस्य सावधवचनस्य शङ्कते न तेन वचनेन णिचहे, संयमे निर्गच्छेदित्यर्थः, न चानेन वचनेन णिबहे, संयम निर्गालवेदित्यर्थः, मन्यत इति मत्रा-वचनं, मत्र एव पदं मत्रपदं, | अथवा मत्रा इति विद्यामधादयो गृह्यन्ते, तेन मत्रपदेन निब्बहे, गुप्य(गूयत इति गोत्रं-संयमः सप्तदशविधः अष्टादश च सीलगमहस्साणि इत्यस्मागोत्रान्न तद्विधं वचो त्रूयात् यन्त्र निर्वहेत् , पट्काया वा गोत्रं यत्र गुप्यते तां न निर्वहेत् , गोत्रात् जीवितादित्यर्थः, तच्च गोत्रमाचरेत् , कहेन्तो वाण किंचि मिच्छे ण कितिवणमसिलोगट्टताए कहिश धम्म, मनुष्य इति स पदकथका, ॥२९३॥
AN
[306]