________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१४], उद्देशक [-], नियुक्ति: [१२७-१३१], मूलं [गाथा ५८०-६०६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
' श्रीक्षक
र्थादि
प्रत सूत्रांक ||५८०६०६||
१ ॥२९॥
दीप अनुक्रम [५८०६०६]
भिक्खु समीहमद (सभी हिय).'वृतं ॥५९६॥ निशम्येति गृहीत्वा गुणयित्वा निशभ्य वा, सम्यक् पौर्वापर्येण वा समीक्ष्य, समीहिता0 अर्थमिति श्रुतार्थ मोक्षार्थ या, तॉग्तान् प्रति अर्थान् भातीति प्रतिभा, श्रोतृणां संशयच्छेचा, विशारदः खसिद्धान्तजानका, आदा
णमट्टी आदीयत इत्यादान, शानादीन्यादानानि, आदानेन यथार्थः स आदानार्थी, योदानं विदारणं तपः, मौन-संयमः, आदानार्थी वोदानं मौनं च, उपेत्येति प्राप्य, दुविधाए सिक्खाए गुरुकुलवासी प्रमादरहितः शुद्धेत्ति निरुपधेन सम्यग्दर्शनाधिष्ठितेन चोदनेन प्रतिपेधेन, उबेतिति, मारं मरंत्यस्मिन्निति मार:--संसाः, उक्कोसेणं वा सत्तट्ट भवग्गहगाई मरेज, एवं सो बहुस्सुओ जातो जो वुत्तो अस्सि सुद्विचा, यस्थ पढितं-णिसम्म से भिक्षु समीहियहूं, देशदर्शनं कुर्वन् अब्भुजयमेगतरं प्रतिपत्तकामेण । वा गुरुणा आचार्यत्वेन स्थापितः समीक्षितो वा, एके अनेकादेशात अभिधीयते 'संवाइ धम्मं च वियागरंति'वृतं ।।५९७।। संखाएति धर्म ज्ञात्वा श्रुतं धर्म वा कथयति सिस्मपहिच्छगाणं धर्मकां च कथयति, अथवा 'संखाए'त्ति खेर कालं परिसं सामत्थं वऽप्पणो बियाणित्ता परिकथयत्ति, अथवा कि अयं पुरिसे? कं च गए?" अथना संख्यायेति एतत्मात्रस्यायं श्रुतख योग्या, अतः परं शक्ति स्ति, सत्यां वा शक्ती जचियं प्रचरन्ति तत्तियं गहिय, एवं संख्याय 'अयोच्छित्ति०' एवमादिभिः प्रकारैः संख्याय धम्म वागायंता बुद्धबोधितास्ते आचार्याः, कम्माणं अंतं करेंतीति अंतकराः, अन्याश्च कारयति, यतः पारगाः ते पारगा दोपहावि मोयणाए ते इति संख्याय धम्म व्याकरयन्तः, पारं गच्छंतीति पारगाः, आत्मनः परस्य च, दोण्हवि मोयणाए, पारं गच्छति मोचनाः, कतरे ते ?, जं संसोधिगा पाहमुदाहरंति सम्यक समस्तं वा सोधिया संसोधिया, पुच्छंति तमिति प्रश्नः, पूर्वापरेण समीक्षितुं आत्मपरशक्तिं च ज्ञात्वा द्रव्यादीनि च तथा केऽयं पुरिसेति परिचितं च सुत्तं करण आयरिया देसाधारित्तेण
॥२९२॥
[305]