________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१४], उद्देशक [-], नियुक्ति: [१२७-१३१], मूलं [गाथा ५८०-६०६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
कधनादि
प्रत सूत्रांक
श्रीसूत्रक
नाङ्गचूर्णिः ॥५८०- | ॥२९॥ ६०६||
दीप
| गिति तिविधाए पज्जुवासणताए, प्रजायन्त इति प्रजाः सम्यग्प्रजाभ्यः आइक्खमाणं (णो) 'जहा पुण्णस्म कत्थइ तथा तुच्छस्स कत्थई' यथा ईश्वरनिक्रान्तस्य तथा पेलवनिष्कान्तस्यापि कथ्यते, दविओ णाम दोहिवि रागदोसेहिं रहितो भावात् तस्य तज्ज्ञानं, बानधनानां हि साधूनां किमन्यत् वित्तं स्यात् १, स तु गीतत्थो पुच्छिययो, इतरो उ अतञ्चपि देसेज्ज, तं सोयकारीय तमिति यत्कथ्यते श्रोतसि करोतीति श्रोतकारी, गृहीत्वेत्यर्थः, गृह्णाति, अथवा श्रोत्रेण गृहीत्वा हृदि करोतीति श्रोत:कारी, श्रुत्वा वा करोतीति श्रोतकारी, पुढोपवेसेत्ति पृथक् पुणो २ वा पवेसे हृदयं पुढो पवेसे, 'सहस्रगुणिता विद्याः, शतशः परिवर्तिताः', पत्तेयं वा पत्तेयं पवेमो पुढोपवेसो, तंजहा-उस्मग्गे उस्सग्गं अवयाते अववातं, एवं ससमए सममयं परसमए परसमयं वा, अतिक्रान्ते अतिक्रान्तकालं, संख्यायतेऽनेनेति संख्यानं, केवलिन इदं कैवलिकं समाधिरुक्ता, 'अरिंस सुठिच्चा' वृत्तं ।।५९५॥ अस्मिन्निति यद्गुरुकुलबासे बमता श्रुतं गुणितं च, सुठ्ठ डिच्चा सुठिच्चा, दुविधाए सिक्खाए अप्पमादे समितिगुत्तीसु अ एसकालं यथा साम्प्रतं तथैष्यकालमपि यावदायुः, एतेसुत्ति एतेष्वेव समितिगुप्त्यप्रमादेषु धर्मसमाधिमार्गेषु च वर्तमानस्य शान्ति:-इहान्यत्र च सौख्यमित्यर्थः, सर्वकर्मशान्तिर्वा, शान्तस्य च सतः सर्वकर्मनिरोधो भवति, अनाथव इत्यर्थः, अथवा समित्यादिपु अप्रमादस्थानेषु यानि चिहान्युक्तानि तेसु वर्तमानस्य कर्मोपनिरोधो भवति, क एवमाख्यांति?, उच्यते, ते एवमक्खंति | 'ते' इति ते तीर्थकराः ज्ञानदर्शनचारित्राख्यास्त्रीन् लोकान् पश्यन्तीति त्रिलोकदर्शिनः, ऊर्धादि वा त्रिलोकं पश्यति, तस्माद्गुरुकुलबासे वसतः समितिगुप्तिगुप्तस्य प्रमादरहितस्य शान्तिर्भवति कर्मनिरोधश्च, तेन न भूयः पतंति प्रमादसंग, एतदिति यदुक्तं, | असमितित्वमगुप्तत्वं च, प्रमाद एच सङ्गः, संगो वा थोवक्खो मोक्खमग्गस्म, एवं गुरुकुलबासे दवियस्स वित्तं । 'णिसम्म से
अनुक्रम [५८०६०६]
॥२९॥
[304]