________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१४], उद्देशक [-], नियुक्ति: [१२७-१३१], मूलं [गाथा ५८०-६०६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
नेतृत्वादि
प्रत सूत्रांक |
श्रीस्त्रक तद्यथा-'गेहंमि अग्गिजालाउलंमि जह णाम डझमाणमि । जो बोहेइ सुयंत सो तस्स जणो परमबंधू ॥१॥ जद्द वा विससंजुत्तं 'तानचूर्णिः
भत्तं निद्धमिह भोत्तुकामस्स । जो विसदोसं साहइ सो तस्स जणो परमबंधू ।।२।। अयमन्यः सौत्रः 'णेता जहा अंधकारंसि ||५८०॥२९ ॥
रातो०'वृत्तं ॥५९१।। नयतीति नीयते वा नेता, अंधं करोतीति अन्धकार मधान्धकार अचन्द्राबा रात्रिः अडवीसा गत्तापाषाण६०६||
दरीवृक्षदुर्गमा से तस्यां पूर्वदृष्टमपि दण्डकपथं न पश्यति, कुतोऽमार्ग, सो सूरीयस्स अन्भुग्गमेणं स एव सूर्यप्रकाशामिव्यक्तचक्षुर्जानकः मग्गं वियाणाति पगासितंति प्रकाशितमिति जगति चक्षुषि वा, एवं तु सेहे' वृत्तं ॥५९२।। सेहो पुव्युत्तो
दुविधो-गहणे आसेवणे य, अपुट्टधम्मो णाम अदृष्टधा, धर्म न जानाति, प्रवृत्तिनिवृत्तिलक्षणं धर्म ज्ञानादि, प्राणातिपातादिषु दीप
यथासंख्य, अथवा चित्रधर्म अप्रमादादिधम्म वा से कोवितो जिणवयणेण पच्छा कोविता णाम विपश्चितः गहणसिक्खाए अनुक्रम
कोवितो, आसवितव्यं च गहणशिक्षया ज्ञायते सूरोदए पासति चक्खुणेव देशिकोऽपि च पथं, अकृत्यादावर्य कृत्ये प्रवर्तते, [५८०
गुरुकुलबासगुणात्प्रमादाप्रमादी मूलोत्तरगुणौ च पश्यति, मूलगुणेसु तावत् अहिंसापथमपदिश्यते 'उड़ अहेयं तिरिय दिसासु
वृत्तं ॥५९३।। उट्ट अहेयचि खेत्तपाणातिवातो, जे थावरा जे य तसा दव्यपाणातिवातो, सदाजतोत्ति कालपाणातिपात:, ६०६]
तस्स परक्कमंतो मणप्पओसं अविकंपमाणोत्ति भावपाणातिवातो योगत्रयकरणत्रयेण, एवं सीतालं भंगसतं पंचसु महब्बएसु,
दब्यादिचतुष्कं च सामान्येन सन्यासु जोएयच्या, मणप्पदोसं, पदोसेण या विविध कम्पयति २, एवं उत्तरगुणसुवि दुविधा सिक्खा DAII जोएवा, यस्मायेने गुरुकुलवासगुणाः तत्रावसन् ज्ञानमधीत्य करतलामलकबल्लोकं पश्यति व्रतेषु च स्थिरो भवति, ज्ञानगुणात् ।
तेन तज्जातं 'कालेण पुच्छे समियं पयासु'वृत्तं ॥५९४॥ 'कालेने ति 'काले विणए बहुमाणे०'णाणायारो मयिति, सम्य
||२९०॥
[303]