________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१४], उद्देशक [-], निर्युक्तिः [१२७-१३१], मूलं [गाथा ५८०-६०६] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत श्रीसूत्रक्रसूत्रांक साङ्गचूर्णिः
॥२८९॥
||५८०
६०६||
दीप
अनुक्रम
[५८०
६०६]
पासिओ लोगो ण किर जाणति जेण तुम्शो दिडं, किगंग पुण तुमं सरक्सेग वा ओसोग चोदितो, भगति को तुममट्ठे बा चोदेतुं भवति, तहा करिस्संति, सपक्खे मिच्छामिदुकडे, परपकखे ममेन तच्छ्रेषः, एवं पडिसुजा, न च प्रमादं कुर्यात्, येन पुनबोधते यत्तुल्यगं तस्स पूया कायव्या । 'वर्णसि मूढस्स ० ' वृत्तं ॥ ५८९ ॥ वनमरणं तत्र दिग्मूढस्य उत्पथप्रतिपत्रस्य वा अमूढः कथितमान् अन्यो ग्रामो वा अदिस्सं गच्छतो मार्ग कथयति यथा कथयागि तथा तथाऽयं मार्ग इप्सितां भुवं गच्छति, अनुशासंतो यदि उन्मार्गापायान दर्शयित्वा ब्रवीति अर्थ ते मग्गे हितः क्षेमोकुटिलत्वादितः फलोवगादिवृक्ष जलोपेतल्याच, प्रजायंते इति प्रजाः- मनुष्याः प्रयान्ति वा येन तत्प्रयानं भवति मार्ग एव तेवमेव सेयं, तेणावि मुढेण अमृढयस्स तेण मज्झ यचैव एवं में से जंबुद्धा समणुसासरांति, जं मे एते बुद्धा मग्गविद् सम्मं उअगं, न वा द्वेपेण, अनुशासना नाम घी, सम्ममणुमामयंति, बुद्धा बुद्धा आचार्याः पुत्रस्येवोपदिशंति, न द्वेषेण पक्षरागेण वा स्खलिनेषु अणुशासति एप दृष्टान्तः, उपसं हारः तवस्तेन मूढेनेश्वरेण या० वृत्तं ॥ ५९० ॥ अमृढस्येति देशिकस, यद्यपि चण्डालः पुलिन्दिगन्दगोपालादि च तस्यापि विस्तीर्णवता नरेण सता शक्त्यनुरूपा कायच्या, पूया भक्तिसंजुत्ता, अहमनेन दुर्गात् श्वापदभयात् दोपेभ्यो मोक्षित इत्यतोऽस्य कृतज्ञत्वात् प्रतिपूजां करोमि, विशेषयुक्ता नाम यावती मे तेन पूजा कृता अतो अस्याधिकं करोमि, तद्यथा-- वस्त्रान्नपालनभोगप्रदानं राजा दद्यात् उक्तो दान्तः 'एनोवमं तत्थ उदाहु बीरे' तस्मिन्निति तस्मिन्मार्गोपदेशक उदाहरंति स्म उदाहुः, धीराः, अणुगम्म अत्यंति अणुगमेण अणुगम्य उपनयति, तेनापि मिथ्यात्ववचनात् उत्तारनेन अभ्युत्थानादि सविशेषा पूजा कर्त्तव्या यद्ययस चक्रवर्ती निष्कान्तः आचार्यच द्रमरुकुलादिजानः, द्रव्यपूजा आहारादि, मावे मक्तिः वर्णवान्वेदान्ताः
[302]
चोदकपूजादि
॥ २८९ ॥