________________
आगम
(०२)
प्रत
सूत्रांक
||५८०
६०६||
दीप अनुक्रम
[५८०
६०६]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१४], उद्देशक [-], निर्युक्तिः [१२७-१३१], मूलं [गाथा ५८०-६०६] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
नोदनादि
श्रीसूत्रकनाचर्णिः
॥२८८॥
मिच्छा करेति, कुम्भारमिच्छादुकडं न करेति, चोदितो वा न पडिचोदति, णिजंतए वावि अपारए से यथा नदीपूरेण हियमाणः केनचिदुक्तं इदं तुरकाएं अवलंवस्त्र, वारं अंबे वृक्षशाखां वा मुहूर्त्तमानं वा आत्मानं धारय इत्युक्तो रुष्यति न वा करोति, यदुच्यते स हि अपारगे भवति, पारं न गच्छतीति अपारगः, एवं समिओऽवि, अथवा निमंत्रणामिवातुरः न रागं परं गच्छन्ति, अथवा णिज्जतराणि इति णिज्जवतो, स हि आचार्यमक्षं प्रति नीयमानोऽपि सम्यगुपदेशैः पडिचोअणाहि या पारं गच्छति संसारस्य कपायवशात् अहं अप्पसुतेहि य, एसा ताव सपक्खचोदणा । इदाणि सपक्खे परपकखे य-'विउद्वितेणं समयाणुस हे (सिट्टे) ' वृतं ॥ ५८७|| विउडिनो नाम विच्युतो यथा व्युत्थितोऽस्य विभवः, संपत् व्युत्थिताः, संयमप्रतिपन्न इत्यर्थः, पार्श्व स्थादीनामन्यतमेन वा कचित्प्रमादाय कार्येण वा त्वरितं गच्छन् जहा तुझं ण वहति तुरितं गंतुं, कहं १, कीडगादीनि न हिंसध, हिंसितु वा एवं मूलगुणेसु वा उत्तरगुणेसु वा विरावणाए अण्णतरेण वा समये वाऽनुशास्तः ण तुझं वहति एवं काउं, जे अंतरपलोयण होयचं, ते तु डहरेण वा महंतेण वाऽनुशास्तः, अम्भुट्टिताए घडदासीए वा, अतीव उत्थिता अन्भुङ्किता, कुत्रोत्थिता है, दौ:शील्ये, घटदासीग्रहणं तीसेवि ताव गोदिज्जतो ण रुस्सियन्वं, किं पुण जो तणुआणिवि सीलाणि धरेति १, अथना अि मा दंडघट्टिता भुयंगीव धमधमेति रुड्डाणं भणेति तुज्झ वहति एवं काउं ? अथवा अब्भुद्दितेति पडिपक्त्रत्रयणेण गतं, चन्द्रगुप्तस्त्रीत् पुरुषः, तद्यथा - दासदासी, पतितेभ्योऽपि पतितस्याचि चोदंती, ण वक्तव्या, से वावि नाव तुमं कहेसि मत्रं चोदेंतु, आगारिणंति स्त्रीपुंनपुंसकं वा, आह केन ?, अन्यतरेण वा एवं चोदितो 'ण कुप्पेजा' वृत्तं || ५८८ || कोपो नाम मनप्रद्वेषः, पडुचे तं पयहेज्जाकलोत्थादीहिं, ण वा फरुसं वदेज, जहा मरुओ, रक्तपडगे णाम मंसखोयडक्खाओ मुंडकुटुम्बी, सोऽवि ता वत्थेण
[301]
॥२८८॥