________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१४], उद्देशक [-], नियुक्ति: [१२७-१३१], मूलं [गाथा ५८०-६०६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रक
प्रत सूत्रांक | ||५८०६०६||
दीप
HI/ विश्रामणं, चशब्दात्कपायकथामयप्रमादा अपि गृह्यन्ते, कथं कथमपीति किमहं पव्वजण णित्थरेजी समाधिमरणं पा लभेजा, निद्राप्रमाद
वर्जन ताङ्गचूर्णिः
|| अथवा कथं कथमिति सम्यक् अनुचीर्णस्वास्स कि फलमस्ति नास्तीति एवं चितिगिच्छा तरेज, न कुर्यादित्यर्थः, धर्मकां वा ॥२८॥
l कथयन वितिगिछामप्पणो तरेज, तमेव सर्व निस्संक जंजिणेहि पवेदितं ।' अण्णेसि च तहा कहेज जहा वितिगिंछा ण भवति ।
उत्तरशिक्षाधिकारे तु(ऽनु)वर्चमाने 'जे ठाणओ सयणासणे य'वृत्तं ॥५८४|| स्थानेन साधु भवति पडिलेहित्ता पमजित्ता, जहा | ठाणसत्तिकर, सपणे सुबतो साधू साधुरेव भवति, स जागरो सुवति जहा ओहणिज्जुत्तीए, आसणे निप्तीयंतो पडिलेहणादि करेति, पीढगादि या जहि काले आमणं गेहेतब्बं जहा परिभुंजियब्ध, पलियंकादीओ य पंच णिसिजाओ आचरतो साधुरेव न भवति, परमेरियासमितिवान् साधुरेव भवति, समितीसु अगुत्तीसु अ समिती इरियासमिती मुका सेमाओ, गुत्तीओवि काय-M गुत्तिं मोत्तुं, ठाणमयणासणगहणेणं कायगुत्तीरुक्ता, आगना प्रज्ञा यस्य स भाति आगतप्रजः, समिती गुप्तिथ आसेविते विया| गरेतिति, स.एवं समितात्मा गुप्तच यदा या करोति धम्म तदा सुखं प्रज्ञापयति, पुढो विस्तरशः कथयति, तरूप हि उद्यममानस ग्राह्यं वचो भवति, विसुद्धं भवति, स्थानादिपु वा यो हि चिरं स्खलतीत्यर्थः, तं पुढो वदेजा पति चोदिज्ज स्वयं यथा ते हि सुखं परिचारयंति, अथवा पुढोत्ति परस्परं चोदयंति, न गौरवेन, ममैते वश्या अभियोज्यावा, सो पुण चोदंतो दुविधो समानवयोऽममानवयो य, सर्वस्यापि पोढव्यमिति, तद्यथा- 'डहरेण वृत्तं ॥१८६।। डहरो जन्मपर्यायाम्पा, बुट्टो वयसा, अनुशासितः क्वचित् चुकस्खलिते पडिचोदितः रायणिए आयरिओ परियारण वा पबत्तगाईण वा पंचानामन्यतमेन समवयोपरियारण वयमा वा। एवमादीनां वचनं सम्म तगं थिरतो वेदेति चोदनावचनं, थिरं नाम जं अपुणकारयाए अब्भुढेति, न नाभिगच्छति, न गाति न, ॥२८७||
अनुक्रम [५८०६०६]
[300]