________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], नियुक्ति: [११६-१२१], मूलं [गाथा ५३५-५५६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
तथानिक्षेपः
प्रत सूत्रांक ||५३५५५६|| दीप अनुक्रम
श्रीस्वक- जासि जीयामि चिरं, मरामि च लहुं, वलयं कुडिलमित्यर्थः, तत्र द्रव्यवलयं नदीयलयं वा संखवलयं वा, भाववलयं तु कर्मा ताङ्गचूर्णिः चउसमोसरणं, कुडिलं तु मिच्छत्तं, बलयत्तएण मुको वलयादिविमुको हि, पठ्यते च-मायादिविमुक्के इत्यर्थः।। इति समवसर
॥२७॥ Nणाध्ययनं द्वादशं समाप्त। १३ याथा
___आहयधियंति अज्झयणस्स चत्तारि अणुओगदाराणि, अधिकारो सीसगुणदीवणाए, अण्णंपि जंधम्मसमाधिमग समोसरणेसु जं जत्थ अणुवादी तं च अस्तित्थं भणिहिति, एतेसिं चउण्हवि धम्मादीणं विपरीतं वितह, अत्र चायं न्यायः-यदुत उपसर्गप्रत्ययविमुक्ता प्रकृतिनिक्षिप्यते, यतः 'णामतह'मित्यादि ॥१२२ णामणिकण्यो आयतधिजं, तं चतुर्विध अत्तं, जहा णाम| तहं ठवणतहं दवतहं० गाथा ॥ ९२२ ॥ तं च यतिरित्तं दव्यतह तिविधं सचित्तादि, सचितं जहा सर्व एव जीवः उपयोगस्वभावः, अथवा जो जस्स दब्बस्स सभावोत्ति, कठिनलक्षणा पृथ्वी द्रवलक्षणा आप इत्यादि, अथवा दारुणस्वभावः मृदुस्वभावो वा, जो जस्स वा अचित्ताणं गोसीसचंदणकंचलरयणमादीणं, जहा-'उष्णे करेती शीतं स.ए उण्हत्तणं पुणरुवेति' मीसगाण | तंदुलोदगमादीणं जाब ण ता परिणतं, भावतहं पुण णियमा० गाथा ।। १२३ ।। भावतई, तस्य छविधो भायो, तंजहा| उदइयभावतह, उपसमणमेव औपशमिकः अनुदयलक्षण इत्यर्थः, क्षयाजातः क्षायिकः, किश्चित्क्षीणं किंचिदुपशान्तं क्षायोपशमिकः, तॉस्तान् भावान् परिणमतीति पारिणामिका, एवं समवायलक्षणः सान्निपातिकः, अथवा भावतह चउधिध-दसणं णाणं चरितं विणय इति, णाणं पंचविध स्वे स्वे विषये अवितहोपलम्भः, एवं तु विधिः, दसणे चक्खुदंसणादि, चरिचे तवे संयमे य, तवे दुवालसविधे संजमे सत्तरसविधे, विण यस्स वा बायालीसतीविधस्स, ज्ञानदर्शनचरिते जो वा जस्स जहा जदा य पउंजियचो,
[५३५
५५६]
॥२७॥
अस्य पृष्ठे त्रयोदशमं अध्ययनं आरभ्यते
[284]