________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], नियुक्ति: [११६-१२१], मूलं [गाथा ५३५-१५६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
शाश्वतादि
प्रत सूत्रांक ॥५३५५५६|| दीप अनुक्रम [५३५५५६]
धारणक-AM अगाश्यतत्वं पर्यायतः, चशब्दाच शाश्वताशाश्वतं वा, तंजहा-णेरड्या दबट्ठयाए सासता भावद्वताए असासता, अथवा निवाण वाणि:
शाश्वत, संसारिणस्तु संसारं प्रतीत्य अशाश्वता, जातिमरणं च जाणीते, औदारिकानौदारिकानां सच्चानां जातिः, एत्थ जोणी॥२७॥
संग्रहो माणितव्यो, णवविधोऽवि तंजहा-"सचित्तशीतसंवृत्ता मिश्राश्चैकशस्तधोनयः," सचित्ताचित्तसीतोष्णसंवृत्तविवृता एताच | सेतराः, ओरालिएणं चेव मरणं, बंधानुलोम्याच यतोऽपवादं, इतरधा तु पूर्वः उपपातो वक्तव्यः, स तु नारकदेवानां, चयणं तु
जोतिसियमाणियाणं, उन्धदृणा भवणवासियाणं वंतराणं नेरइयाणं च, 'अघोवि सत्ताण विउवणं च' वृत्तं ॥५५५।। | जहा जहा गुरूणि कर्माणि तहा २ अधो विउहंति, विविधं उद्घति विउति जातंते मियंत इत्यर्थः, सर्वार्थसिद्धादारभ्य यावद
धोसप्तम्यां तावदधो वर्तन्ते, तत्रापि ये गुरुतरकर्माणः ते अप्रतिष्ठाने शेपेषु चोत्कृष्टस्थितयः, जो आसवं जाणति आश्रवान् | रागादीन् प्राणवधादीन् पञ्च आरंभपरिग्गहौ च इत्याद्याश्रवास्तद्विधर्मा संवरः संयम इत्यर्थः, जाय निरुद्धजोगित्ति, 'यथा प्रकाराः | यावन्तः, संसारावेशहेतवः । तावन्तस्तद्विपर्यासा, निर्वाणावेशहेतवः ॥ १॥ दुक्खं च जो जाणति निज्जरं वा दुक्खमिति | कर्मवन्धः प्रकृतिस्थित्यनुभावप्रदेशात्मकः तदुदयश्च, निर्जरा नाम पन्धापनयः द्वादशप्रकारं तपो निर्जरा, सो धर्म समाधिमग्गं समोसरणाणि य आख्यातुमर्हति, पठ्यते च-आइक्खेतुमाहति सो किरियावादं एतानि मिथ्यादर्शनसमोसरणानि संसारकराणिचि ज्ञात्वा क्रियावादी सम्यग्दृष्टिश्चारित्रवान् 'सद्देसु रूवेसु अमुच्छमाणो' वृत्तं ।। ५५६ ।। रागो गहितो एवं जाव फासेसु, रसेहिं गंधेहि अदुस्समाणो द्वेपः गृहीतः, एवं शेपेष्वपि इन्द्रियेषु 'सदेसु० आभक्ष्यावएसु अ' णो जीवितं णो मरणं विपत्थर असंजमजीवितं, अणेगविधं पत्थए विपत्थए, णा वा परीसहपराइयं मरणं, णो विपत्थए, अथवा मा हु चिंते
॥२७०॥
[283]