________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१३], उद्देशक [-], नियुक्ति: [१२२-१२६], मूलं [गाथा ५५७-५७९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत' जिनदासगणि विहिता चूर्णि:
भाव
प्रत सूत्रांक ||५५७५७९|| दीप अनुक्रम [५५७५७९]
श्रीसत्रक अण्णहा चितई, एस्थ भाववितहेण अधियारो, अथवा भावतहं पसत्थं अपसत्थं च, पसत्थेणाधिकारो, 'जह सुत्तं तह अत्यो ताङ्गचूर्णिः
गाथा ॥१२४॥ यदि यथा सूत्रं तथैवार्थो भवति तथा दर्शयति तहत्ति, किं भणितं होति ?, जं सतं सोभणिति च, जं संत संसार॥२७२॥
निधारणाय प्रशस्यते तं पसत्यभाषतह, जं पुण विद्यमानमपि दुगुंछितं तं संसारकारणमितिकृत्या अशोभनं आसीदित्यपदिश्यते, अशोभनमित्यर्थः, जो पुण एतं पसत्थभावतहं आयरियपरंपरेण आगतं जो उ छेयबुद्धीए । कोवेति च्छेयबुद्धी-दूषयति जमालिणासं व णासिहिति ॥१२५ ।। जो एवं आयरियपरंपरएण आगतं कोवेति सो-ण कुणेति दुक्खमोक्खं उजममाणोऽबि संयमपदेसु । तम्हा अत्तुकरिसो बजेयद्यो जइजणेणं ॥ १२६ ॥ णामणिफण्णो गतो। सुत्ताणुगमे सुत्तं उचारेयव्यं, अणंतरसुसे बलयाविमुकेति बुत्तं, इहापि वलयादी अवितहशीलेन प्रयतितव्यं वलयविनिर्मुक्तेन, भाववलयं माया, शिष्यदोपाश्च इहोकाः, अत्तुकरिसादीया भावदोसा वज्जेयचा, इत्यत 'आधातधिजंतु पवेइयस्सं०'वृत्तं ॥५५७॥ अयथा मिथ्या, आहनधियं याथातथ्यं, शीलवतानीन्द्रियसंचरसमितिगुप्तिकपायनिग्रह सर्वमवितहं यथा तई, ते अनाचरतां च दोपान् वक्ष्यामः,
अथवा व्रतसमितिकपायाणां धारणालक्षणादि, नित्याव्यग्रौ (निग्रहादिक) तुर्विशेषणे, ये च वितथमाचरंति तॉश्च वक्ष्यामः, भृशFA मावेदयिप्यति, नानार्थान्तरभावे पुरिसजातिमिति, केचित्प्रियधर्माण, केयि अहाछन्दाः, सत्पुरुषशीलगुणांचोपदेक्ष्यामः, समोसरणे
तु अण्णउस्थियनिहत्थाण घटयो दर्शिताः इत्यतो नानापगारंपरिसस्स जातं तिष्ठन्तु तावनानाप्रकारा गृहस्थाः, अन्यतीथिका पासत्थादयो संविग्गा य णाणापगारा पुरिसजाता णाणाछन्दा इत्यर्थः, अथवा किं चित्तं यदि नानाविधाः पुरुषाः नानाशीला एव भवन्ति ?, एक एव हि पुरुपस्तानि तानि परिणामतराणि परिणमते, पाणापगारा पुरिसजाता भवंति, तंजहां-कदाचित्तीव्रपरिणामः
॥२७२।।
[285]