________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], नियुक्ति: [११६-१२१], मूलं [गाथा ५३५-१५६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ||५३५५५६|| दीप अनुक्रम [५३५५५६]
श्रीसत्रक- विद्यते, एतावं ताव समणेण या धम्प्रे अक्खाते इत्यतो अणण्णणेता, युद्धा खर्यबुद्धाः युद्धबोधिता या गणरायाः, अवं कुर्व
विद्यापतिवागचूर्णिः
मोक्षादि Hतीत्यन्तकराः भवान्तं कर्मान्तं वा, वे यात्र भवान्तं न पुनि तावत् 'ते णेय कुब्बति या कारयति'वृत्तं ।। ५५१ ।। वर्ष ॥२६८॥
न कुर्वन्ति न कारयन्त्यन्यैर्नानुमन्यन्ते, किं तव ?, पाणाडवातं, अनुक्तमपि विज्ञायते प्राणातिपातं, येनापदिश्यते भूनाभिसंकाए। Hदुगुछमाणा भूतानि तसथावराणि ताणि यतो भिसं संकति सा भूताभिसंका भवति, हिसेत्यर्थः, तां भूताभिसंका तत्कारिणश्च
जुगुप्समाना उद्विजमाना इत्यर्थः,पाणातिपातगिति वाक्यशेषः, लोकोऽपि हि मत्स्यवन्यादीच हिंसकान् जुगुप्सते, एवं ते ण आमन्ति, ॥ण भाषावेंति मुसाबात, एवं जाव मिळादंसणं ण परूवेंती जोरदहति णबएण भेदण, त एवमापाणं पर तयं च संजममाणा Tसदेति सर्वकाल प्रवज्याकालादारभ्य यावजी ज्ञानादिपु विविध प्रणमंति पराक्रमंत इत्यर्थः, विदितु बीरा: विज्ञाय धीगर
भवन्ति, ज्ञानादिभिर्वा राजन्तीति वीराः, एकेन सर्वे, पठ्यते च-विष्णत्ति वारा य भवंति पके, विज्ञप्तिमात्रा बीरा एवं
भवन्ति, ण तु करणवीराः, स्थान कैः करणभूतानि येपां संफितव्यं?, उच्यते-'डहरे य पाणे' वृत्तं ॥५५२।। डसरा सूक्ष्माः MUI कुन्थ्वादयः सुदुमकायिका बा, चुहा महापरीरा बादरा बा, ते डहरे य पाणे बुढ़े य पागे जे आतनो परसति सव्य लोगे
आत्मना तुल्यं आत्मवत् यत्प्रमाणो वा मम आत्मा एतावत्यमाण: कुंयोरपि हस्तिनोऽपीति, अथरा 'जह मम ण पियं दक्ख एवं सबजीवाणं, डहराण चा महल्लाण वा 'पुढविकाइए णं गते! असोते समाणे केरिमयं वेदणं वेदयंति?,' सुत्तालाबगो इत्यतस्तेऽपि ण अमितब्बा ण संघट्टेयच्या, ये एवं पश्यन्ति 'उहती लोगमिमं महतं' वृत्तं, उबेहती उपेक्षते, पश्यतीत्यर्थः, उपेक्षां करोति, सर्वत्र माध्यस्थ्यमित्यर्थः, महान्त इति छज्जीयकायाकुलं अविधकर्मा फुलं घा, बलिपिंडोवमाए महान्तो लोगो, २६८॥
[281]